SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पजमो भवः अथ जीर्णसुरागार - वेश्मकूपनदीषु च । उद्यानेषु निपानेषु, चत्वरेषु मठेष्वपि ॥ १०२॥ ईक्षमाणोऽन्वहं चौरं परिभ्राम्यन्नृपात्मजः । दिवसानतियकाम, विक्रमैकधनः स पट् ॥ १०३ ।। सप्तमे दिवसे प्राप्ते, गृहीतश्चिन्तयासको । न मया तस्करो लेमे, तद्वार्ताऽपि न संश्रुता ।। १०४॥ किं व्रजामि विदेशेऽहम् ! किंवाऽमि गरलं खलु ? । धृत्वा तां योषितं यामि, किं वारण्ये सुदुर्गमे ।।१०५॥ अयुक्तमेतन्नः कर्तु, निर्मलान्वयजन्मिनाम् । जिह्वया यत्प्रतिज्ञातं तत्कार्यमचिरादपि ।। १०६ ।। कण्ठपीठे कुमारेण, बाध्यतामसुबन्धनम् । न प्रतिज्ञातवाक्यानि, समुज्झन्ति महाधियः ॥१०७।। (यतः-) सकृदपि यत्प्रतिपन्नं तत्कथमपि न त्यजन्ति सत्पुरुषाः। नेन्दुस्त्यजति कलङ्क नोज्झति वडवानलं सिन्धुः॥१८॥ इत्थं विकल्पमाधाय, पराह्ने नगराद् बहिः। परिभ्राम्यंस्तरोमूले शाड्बलस्य निषेदिवान् ॥१०९॥ __इतश्च मुण्डितशिराः, काषायी कुण्डिकाकरः। परित्राट् तत्र पर्याटीत, कर्तृकानटनोत्कटः ॥११॥ तं दृष्ट्वा ध्यातवानेष, चौरोऽयं पुरमोषकः । मुनिर्यदि कथङ्कारम्, कर्तृकां विभृयात्करे? ॥१११॥ इतः पाखण्डिना तेन, प्रोक्त एवं कुतो भवान् ! । कथमेकः कथं शून्य-चेतस्क इव लक्ष्यसे? ॥११२॥ सेगिताकारकौशल्या-दजल्पीदेवमल्पवाक् । दारिद्याऽपहृतो द्रव्य-नामापि हि न शुश्रुवे ।। ११३॥ सोऽभ्यधादथ मा खेदं निधेहि हृदये सुधीः । अद्रवत्तव दारिद्य, यदाप्तं मम दर्शनम् ॥११४॥ अथैनं स बभाषेम, सर्व त्वत्तो भविष्यति । कल्पपादपसेवायां, न भवेदीहितं किमु ?॥११५॥ १ करवाल। अगडदत्तकथा For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy