________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयः
सर्गः
श्रीमुनिसुव्रतखामि
चरितम् ॥ २४ ॥
पञ्चमो भवः
(इतश्च-रविर्दस्युभयेनेव, वसुमानिति वारिधौ। विवेश ध्वान्तमप्युचैः, प्रसृतं तत्सखोपमम् ॥ ११६ ॥ धारालं करवालं स, कोशादाकृष्य वित्तहृत् । कुमारेण सहायासीत् , त्वरितं त्वरितैः क्रमैः ॥ ११७ ॥ कस्यचिद्धनिनः खात्रं, श्रीवत्साकृतिवेश्मनि । दत्त्वा वित्तं स जग्राह, कुमारायाऽऽप्येयत्ततः ॥ ११८॥ गतप्रत्यागतेभ्यिा -मित्थमाकृष्य वेश्मनः । जीर्णागारे कृतो भूया-नुत्करः कामितप्रदः ।। ११९ ॥ देशकुट्यां ततः सुप्तान , वैदेशिकजनानसौ । भारोद्वाहकृते वित्त-मुत्थाप्यादत्त भूरि च ॥ १२० ।। कुमारोऽचिन्तयचित्ते, यान्तमेतैरिमं समम् । छलेन मारयाम्यद्य, धौतेन तरुवारिणा ॥ १२१॥ अथवा च्छलतो हन्तुं न युक्तं राजजन्मिनाम् । छलघातप्रदातारो, यान्त्येव नरकावनिम् ॥ १२२ ॥ पुरीबहिर्गतो रात्रौ, सस्नेहं तानवोचत । वपन्तु वाहकाः सर्वे रजन्यस्ति गरीयसी ॥ १२३ ॥ विश्वस्ता वाहकास्तस्मिन्नशेरत तरोरधः । एतौ द्वावपि कापट्य - निद्रया खपितस्तराम् ॥ १२४ ॥ परित्राट् निघृणः सुप्तान , चित्रन्यस्तानिवाखिलान् । अवधीदवधिः पापकर्मणां वान्तशर्मणाम् ॥ १२५ ।। कुमारः करवालं खं विधाय करकुडाले । द्रौमी निषेदिवान् छाया-मतुच्छातुच्छविक्रमः ।। १२६ ॥ स्रस्तरेऽथ कुमारस्य, यावदागादसौ लघु । तावदेक्षत रिक्तं तं, विस्मितो मानसे भृशम् ॥ १२७ ॥ विश्वस्तघातकी! पाप-वातकी! घोरपातकी! । अयं न भवसि क्षुद्र !, यातासि यमवेश्मनि ।। १२८ ।। एवं द्विस्त्रिर्वदन् राज-नन्दनः करवालभृत् । जघान जङ्घायुगलं जङ्घालार्जितकीर्तिभृत् ।। १२९ ।। स पपात महीपीठे, वजाहत इव द्रुमः । प्राणशेष परिज्ञाया-त्मानमेवमवोचत ॥ १३० ॥
अगडदत्तकथा
॥ २४ ॥
For Private and Personal Use Only