SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः सर्गः श्रीमुनिसुव्रतखामि चरितम् ॥ २४ ॥ पञ्चमो भवः (इतश्च-रविर्दस्युभयेनेव, वसुमानिति वारिधौ। विवेश ध्वान्तमप्युचैः, प्रसृतं तत्सखोपमम् ॥ ११६ ॥ धारालं करवालं स, कोशादाकृष्य वित्तहृत् । कुमारेण सहायासीत् , त्वरितं त्वरितैः क्रमैः ॥ ११७ ॥ कस्यचिद्धनिनः खात्रं, श्रीवत्साकृतिवेश्मनि । दत्त्वा वित्तं स जग्राह, कुमारायाऽऽप्येयत्ततः ॥ ११८॥ गतप्रत्यागतेभ्यिा -मित्थमाकृष्य वेश्मनः । जीर्णागारे कृतो भूया-नुत्करः कामितप्रदः ।। ११९ ॥ देशकुट्यां ततः सुप्तान , वैदेशिकजनानसौ । भारोद्वाहकृते वित्त-मुत्थाप्यादत्त भूरि च ॥ १२० ।। कुमारोऽचिन्तयचित्ते, यान्तमेतैरिमं समम् । छलेन मारयाम्यद्य, धौतेन तरुवारिणा ॥ १२१॥ अथवा च्छलतो हन्तुं न युक्तं राजजन्मिनाम् । छलघातप्रदातारो, यान्त्येव नरकावनिम् ॥ १२२ ॥ पुरीबहिर्गतो रात्रौ, सस्नेहं तानवोचत । वपन्तु वाहकाः सर्वे रजन्यस्ति गरीयसी ॥ १२३ ॥ विश्वस्ता वाहकास्तस्मिन्नशेरत तरोरधः । एतौ द्वावपि कापट्य - निद्रया खपितस्तराम् ॥ १२४ ॥ परित्राट् निघृणः सुप्तान , चित्रन्यस्तानिवाखिलान् । अवधीदवधिः पापकर्मणां वान्तशर्मणाम् ॥ १२५ ।। कुमारः करवालं खं विधाय करकुडाले । द्रौमी निषेदिवान् छाया-मतुच्छातुच्छविक्रमः ।। १२६ ॥ स्रस्तरेऽथ कुमारस्य, यावदागादसौ लघु । तावदेक्षत रिक्तं तं, विस्मितो मानसे भृशम् ॥ १२७ ॥ विश्वस्तघातकी! पाप-वातकी! घोरपातकी! । अयं न भवसि क्षुद्र !, यातासि यमवेश्मनि ।। १२८ ।। एवं द्विस्त्रिर्वदन् राज-नन्दनः करवालभृत् । जघान जङ्घायुगलं जङ्घालार्जितकीर्तिभृत् ।। १२९ ।। स पपात महीपीठे, वजाहत इव द्रुमः । प्राणशेष परिज्ञाया-त्मानमेवमवोचत ॥ १३० ॥ अगडदत्तकथा ॥ २४ ॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy