SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः सर्गः श्रीमुनिसुव्रतस्वामि चरितम् ॥९९॥ आधिपत्यमरण्यान्या, एकच्छत्रं वितन्वतः। अमुष्य पापवश्यस्य, प्रायवाल उपेयिवान् ॥ ५९ ॥ विद्युल्लता अदीप्यन्त, चलन्तो दीपिका इव । नष्टं द्रष्टुमिव क्वापि, भीष्मतापकरं भुवः ॥ ६॥ प्रतिस्फलद्गुहासन्यौ, शुश्रुवे घनगर्जितम् । वर्षालक्ष्मीसमारम्भ-नान्दीघोष इवाऽपरः ॥ ६१ ।। सुरचापं बभौ यत्र, नभः पीठे लसद्युतिः । विन्यस्ततोरणमिव, विधात्राऽऽकाशमण्डपे ॥ ६२ ॥ मानिनामग्रणीरेष, एक एव जवासकः। यः परप्रेरितं वारि, पीत्वा च परिशुष्यति ॥ ६३ ॥ नीलकण्ठाःप्रनृत्यन्ति, काम जलधरोदये । मलिना एव हृष्यन्ति,मलिनानां समागमे ॥ ६४ ॥ सम्प्राप्ता जलमाहात्म्यं, तटिन्योऽभ्यासपादपान् । उन्मूलयन्ति सहसा, दधत्यः कुप्रभुक्रियाम् ॥ ६५ ॥ श्यामान्याऽऽसामुखान्यासन् , दुर्दिनाऽभ्युदये सति । नीलकण्ठाद् विनोत्सपि, मदमेदुरनिखनात् ॥ ६६ ॥ वर्षारात्र इति प्राप्ते, चलितो नगरात्पुरा । सार्थेशोऽप्यागमत्तत्र, मूलमार्गपरिच्युतः ॥ ६७ ॥ श्रीमन्तो मानतुङ्गाख्या, आचार्या अमुना समम् । चलितास्तामरण्यानी, पेतुर्गच्छविभूषिताः ॥ ६८॥ चौरैरुपद्रुतः सार्थो, नश्यति स्म दिशोदिशि । भ्रमन्तः सूरयस्तेऽपि, चौरग्रामं प्रपेदिरे ।। ६९॥ ततोऽम्बुदस्तथा वृष्टो, धारासारैरहर्दिवम् । उच्चनीचविभागोऽपि, येन न ज्ञायते क्वचित् ॥ ७० ॥ नवाकुरैर्धरापीठं, तथाऽव्यापि समन्ततः । यथा निर्ग्रन्थपादानां, सञ्चारोऽजनि दुष्करः ॥ ७१ ॥ कापि चैत्ये बहिः स्थित्वा, साधवः सूरिभिस्ततः । पृष्टाश्च ते विधातव्य-मस्माभिः किमतः परम् ॥ ७२ ।। क्षितिरङ्कुरिता सर्वा, दुस्तराः सरितस्तताः । अध्वानागतसञ्चारा, व्याप्ता जीवैजलैरिख ।। ७३ ॥ नवमो भवा | जिनदेशनायां वकचूलकया ॥९९॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy