SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आसन्नीभूय कृच्छ्रेण, तं जगाद नृपात्मजः । वदावद ! वदामुष्मिन् , मार्ग मे दिग्विमोहनात् ॥ ४४॥ सोऽप्युवाच गिरिं पश्य, पुरः शबरसोदरम् । रक्षणान्नृपधाटीनां, कन्दरोदरमत्रिराट् ॥४५॥ अश्मदिव तमः पुरं, गुहागेहेषु यो गिरिः । बहिर्विभर्ति शृङ्गेषु, तमालतरुकैतवात् ॥ ४६ ॥ शृङ्गोच्चपादपश्रेणि-शोणपल्लवदम्भतः । नभो लेढुमिव प्रेत-स्तत्र जिह्वा प्रकाशिता ॥४७॥ अन्यतो भीषणं किश्चि-दस्तीति शबरोऽवदत् । वंशाली छमना दः, ऊर्वीभूताङ्गुलीवि ॥ ४८ ॥ आरण्यजोक्षभाङ्कार - व्याजेनाव्याजभीषणः । आश्रयन्तु दुराचारा! मां गिरिर्वदतीव यः ॥४९॥ अचलं निकषा भद्र !, पल्लिरस्ति सुविस्तरा । शिक्षन्ते यत्र डिम्भानि, चौर्य वाल्यादपि स्फुटम् ।। ५० ॥ यत्राऽस्थिकूलनिचय - जज्ञे प्राकारविभ्रमः । नान्दीमङ्गलघोषश्च, वध्यमानार्त्तनिखनैः ॥ ५१ ॥ वङ्कचूल इति श्रुत्वा, पल्ली वल्ली कुकर्मणः । हृष्टो जातो निजस्वान्ते, समानस्थानलम्भनात् ॥ ५२ ॥ तदा पल्लीपतिः प्राणै-रमुच्यत विधेर्वशात् । पदार्थे कलहायन्ते-ततश्चौराः परस्परम् ॥ ५३ ॥ पल्लीमहत्तरैरेष, वीक्षितः शस्तलक्षणः । पृष्टश्च स यथावस्थं-निज सद्भावमब्रवीत् ॥ ५४ ॥ ततस्तस्य पदे न्यस्तो, वङ्कचूलःशुभेक्षणे । कर्पूरपात्रके किं न, क्षिप्यते हिङ्गुरङ्गिभिः ॥ ५५॥ बभञ्ज पत्तनान्येष, जग्राहाऽध्वगसञ्चयान् । ग्रामादिकमुपाद्रौषी-दहारीदपि गोधनम् ।। ५६ ॥ शप्तान् ददाह स ग्रामान् , नक्तं वृत्तिविधित्सया । अदापयच्च खात्राद्या-नाययत्परसुन्दरीः॥ ५७ ॥ अन्योऽपि यो दुराचारो, वर्तते त्रिजगत्यपि । अलम्भविष्णुस्तत्रैष, श्रुतः पारिवाञ्चलैः ॥ ५८॥ नवमो भवः जिनदेशनाया चूलकथा For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy