________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पश्चमः
श्रीमुनिसुव्रतस्वामिचरितम्
॥९८॥
भगिन्या मृत्यैक्ययेव, सहितो नगराद् व्रजन् । कीनाशक्रीडनाऽऽगारं, भयानकरसाऽऽकरम् ॥ ३० ॥ श्रूयमाणो मृगाधीश-महानादं पदे पदे । कौलेयकैः खाद्यमान - हतकुञ्जरचर्मकम् ॥ ३१ ॥ मार्यमाणाऽध्वनीनाऽऽनादैर्नादितपुष्करम् । अपतत्पादचारेण, काननं खननं दृशः॥ ३२ ॥ विशेषकम् ॥ तरवो यत्र शाखाग्र-स्मेरपुष्पविलोकनैः । वीक्षन्ते दैवकीयदु-काननं कौतुकादिव ॥ ३३ ॥ गिरिनद्यो बभुर्यत्र, वञ्जुलैः कलितान्तराः । स्मरविस्मेरभल्लीनां, सङ्केतस्य गृहैरिव ॥ ३४ ॥ तमालश्यामलैर्यत्र, लुलायूनां युयुत्सताम् । विषाणाऽऽफेटसंसप्पि- स्कुलिङ्गैर्दीपिकायितम् ॥ ३५ ॥ यस्मिन्नजगरैः स्फार-फूत्कारैस्तरुपल्लवाः । शैलूौरिख नय॑न्ते, वाद्यनादानुगैरिव ॥ ३६ ।। यस्मिन् वानरपुच्छानि, शाखाऽग्रेषु स्थितान्यभान् । सुवृद्धाया अरण्यान्या, हस्तालम्बनयष्टिवत् ॥ ३७॥ मार्गाऽमार्ग वङ्कचूलो, न जानन् दिग्विमोहितः । अध्यारुरोह शाखाभि-रभंलिहमनोकहम् ॥ ३८ ॥ तस्मिन्नारुह्य लोलाक्षो, वीक्षमाणश्चतुर्दिशम् । धूमध्वज दीप्यमानं, वीक्षामास प्रदीपवत् ॥ ३९ ॥ उत्तीर्याऽनार्यचरितो व्यसनादिव पादपात् । एकं शबरमद्राक्षी-द्यमदूतमिवाग्रिमम् ॥४०॥ साक्षात्पापस्थितिमिव, खलचित्तमिवाऽसितम् । धूमबद्धं दाहमिव, सत्रासस्येव यामिकम् ॥४१॥ चामरीचर्मवसनं, सदनं दुष्टकर्मणाम् । कालरात्रेः सुतमिव, नरकस्येव सोदरम् ॥ ४२ ॥ दोर्दण्डचण्डकोदण्डं, बिभ्राणं त्वरितक्रमम् । घट्टयन्तं रदैः क्रूर - मूकरस्य महाऽऽननम् ॥ ४३ ॥
॥चतुर्भिरादिक्रियाकुलकम् ॥
नवमो भवः जिनदेशनायां वकचूलकथा
॥९८॥
For Private and Personal Use Only