SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयः सर्गः श्रीमुनिसुव्रतस्वामिचरितम् ॥७३॥ प्रयः स्युस्त्रिजगन्नाथ !, जम्बूद्वीपे यदीन्दवः । तेनोपमीयते छत्र-त्रितयं मौलिभासुरम् ॥ ४०१॥ स्तुत्वेति विरते शक्रे, ज्ञात्वा ज्ञानोत्सवं विभोः । सुव्रतः पृथिवीपालः, सुव्रताऽऽभ्यर्णमाययौ ॥ ४०२॥ प्रणिपत्य जगन्नाथ, सनाथः परया मुदा । सहितो नागरैर्लोकः, स्तुतवानिति भूपतिः॥४०३ ।। दिव्यध्वनिरसास्वाद-लुब्धास्त्वत्पादपङ्कजम् । तदेकतानहृदयाः, सेवन्ते सततं मृगाः॥ ४०४॥ स्यूते इब करेरिन्दोः, फेनैरिव करम्बिते । तव पावे जगन्नाथ !, रेजाते चामरे इमे ॥ ४०५ ।। तव सिंहासनं नाथ !, धत्ते सुरगिरिश्रियम् । अप्रकम्प्यं सुरैः कामं, चारुकल्याणभाजनम् ॥ ४०६ ॥ भाति भामण्डलं पृष्टे, पिण्डीभूतमहासुरैः। उदयद्वादशाऽऽदित्य-तेजस्तोमविडम्बकम् ॥ ४०७ ॥ इत्थं स्तुत्वा त्रिभुवन -गुरुं सुव्रतं सुव्रतार्थी, पृथ्वीनाथो विनयविनतः सुव्रतः प्रीणितार्थी । सिञ्चन् भक्तिद्रुममतिघनैर्हर्षनेत्राश्रुपूरैः, वाचः श्रव्या नवमधुमुचः श्रोतुमुत्को न्यपीदत् ॥ ४०८ ॥ नवमो भवः **6*6XXXXXXXXX XXXXXXXXXXXB) शक-सुव्रतनृपाभ्यां कृता जिनस्तवना. ॥ इत्याचार्यश्रीविनयचन्द्रविरचिते श्रीमुनिसुव्रतस्वामिचरिते महाकाव्ये विनयाके हरिवंशोत्पत्तिप्रकटनश्यवन - जन्म - दीक्षा- केवलज्ञानोत्पत्तिव्यावर्णनो नाम तृतीयः सर्गः ॥४॥ ग्रन्थानम् मूलतो ।। २०५० ॥ ॥७३॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy