SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीमु० १७ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदानीं सुब्रतो नाम, सद्गीर्गणधरोत्तमः । स्वामिनः पादपीठस्थ व धर्मस्य देशनाम् || ६७७ ॥ खेदच्छेदो जिनेन्द्रस्य, शिष्यौघे गुणदीपनम्। सभायां प्रत्ययो द्वाभ्यां गणभृत्कथने गुणः ॥ ६७८ ॥ गणदेशनाप्रान्ते, प्रणम्य त्रिदशेश्वराः । स्थानं निजं निजं जग्मुः, स्मरन्तः स्वामिदेशनाम् ॥ ६७९ ॥ तत्तीर्थे करुणो नाम, यक्षस्त्र्यक्षचतुर्मुखः । उक्षासीनो जटी श्वेत वसनः कमलाशनः ।। ६८० ।। मातुलिङ्ग-गदा- बाण - शक्तिभृद्भिर्महाभुजैः । चतुर्भिर्दक्षिणैः राजन्, जिनधर्मैरिवाऽऽस्तिकः ॥ ६८१ ॥ नकुलाक्ष - धनुः- पर्शु - धारिभिस्त्वपरैर्भुजैः । तीर्थङ्करपदाम्भोज - सेवा हेवासितच्छदः ॥ ६८२ ॥ ॥ त्रिभिर्विशेषकम् ॥ नरदत्ताsभिधा देवी, गौरी भद्रासनस्थिता । भाति दक्षिणदोर्भ्याञ्च वरदेनाऽक्षसूत्रिणा ।। ६८३ ।। सबीजपूर - शूलाभ्यां वामदोर्भ्याञ्च भूषिता । सुव्रतखामितीर्थे सा, जज्ञे शासनदेवता ॥ युग्मम् ॥ ६८४॥ विनयनिचुलिताभिर्गीर्भिरुचैर्जयेति, प्रकटनपरितोषैर्वासवैः सेव्यमानः । कनककमलमालाः स्मेरयन्पादपातै- र्व्यवहरत जिनभानुः सुव्रतोऽन्यत्र तस्मात् ॥ ६८५ ।। इत्याचार्यश्रीविनयचन्द्रविरचिते श्री मुनिसुव्रतस्वामिचरिते महाकाव्ये विनयाङ्के दान - शील- तपो - भावनानुगतमङ्गल - सुभद्रा अघटभूपति- इलातीपुत्रचरित्रगर्भितो देशनाव्यावर्णनो नाम चतुर्थः सर्गः ॥ ४ ॥ ग्रंथाप्रम् ७०० ॥ मूलतो २७५० ॥ ५ ॥ For Private and Personal Use Only XXXX-XXXoxoxox नवमो भवः प्रभोश्चतुर्विधः सङ्घः
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy