SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतखामि चतुर्थः सर्गः चरितम् ॥९६॥ नवमो भवः सामायिकवतोच्चार - पूर्व सुव्रततीर्थकृत् । खयं प्रव्राजयामास, वासनिक्षेपपूर्वकम् ॥ ६६२ ॥ इन्द्रादयो गणधरा, विभोरष्टादशाऽभवत् । सम्वेगाम्भःकृतस्त्राना, निर्निदानतपःपराः ।। ६६३ ॥ उत्पाद -विगम-ध्रीव्य - त्रिपद्यास्तेऽनुसारतः। द्वादशाङ्गान्यपूर्वाणि, रचयामास रहसा ॥ ६६४ ॥ वाचनाऽन्तरतो मल्लि-सुव्रताद्या गणेश्वराः। अभूवन् जगताम्भर्तु-दिशाऽगमकारिणः ॥६६५॥ अनिलानाम साध्वीनां, निःशेषाणां मतल्लिका । महत्वरा गुणग्रामै - वनेऽपि महत्तरा ॥ ६६६ ॥ गङ्गदत्ताऽभिधः श्राद्धो, बभूव प्रथमःप्रभोः। द्वादशवतमाणिक्य-मुकुटः प्रकटो धिया ॥ ६६७॥ उपासिका विभोर्जो, प्रथमा विजयाऽभिधा । सम्यक्तत्त्वेन गुणिना, हारेणेव विभूषिता ॥६६८॥ इत्थं चतुर्विधः सङ्घः, समभूजगदीशितुः । चतुर्गतिकसंसार-पारावारतरीयितः ॥ ६६९ ।। पौरुष्यन्ते विभोः पुत्र-पूत्रः क्षितितलाऽधिपः । तण्डुलानां चतुःप्रस्थि, चतुःस्थालस्थितां व्यधात् ॥६७०॥ वज्रभृनिहितैर्गन्धै-दिगुणीकृतसौरभैः । सौधादाऽऽजाययामास, तूर्यगीतपुरस्सरम् ॥ ६७१ ॥ ढौकिता पत्युरग्रेसौ, दिव्यपूजामनोहरम् । ऊर्ध्वमुत्क्षिप्यत क्षिप्रं, तदई जगहुः सुराः ॥ ६७२ ।। भूगतार्द्ध नृपेणाऽऽत्तं, परमानन्दशालिना । शेषमई विभज्योचै-गोत्रवजगृहे जनैः ॥ ६७३ ॥ पूर्वोत्पन्ना रुजः सर्वा, नवीना न भवन्ति यत् । षण्मासी यावदेतस्य, बलेर्माहात्म्यतोङ्गिनाम् ॥६७४॥ अथोत्तस्थौ जगन्नाथः कूर्मलक्ष्मा निजासनात् । अन्तरद्वारमार्गेण, निर्ययौ च सुरैः समम् ॥ ६७५ ॥ द्वितीयवप्रमध्यस्थे-शान काष्ठाविभागगे । देवच्छन्दे विभुस्तस्थौ, गत्वा विश्रामहेतवे ॥ ६७६ ॥ प्रभोश्चतुविधः सक्क ॥९६॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy