________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमो भवः
पूर्वाभ्यासाचटीस्नेहोऽभवदुःसहदुःखदः । लेहेन रहितो दीपो, निर्वाणो भवति स्फुटम् ॥६४९॥ तदीयचरितं श्रुत्वा, प्रबुद्धाः पुरवासिनः । केचिच्च सर्वविरतिं सम्यक्त्वमपि केचन ॥ ६५०॥ ते चत्वारो निहततिमिराः केवलज्ञानभानो-भव्याम्भोजं जिनसुवचनैर्भानुभिर्भासयन्तः। प्रापुर्मुक्तेः सुखमविकलं भावनायाः प्रभावा- त्तस्माद्यलो भविकनिकरैर्भावनायां विधेयः॥ ६५१ ॥
इति इलातीपुत्रस्य भावनाकथानकं चतुर्थम् ।। इत्थं चतुर्विधं धर्म, श्रीसुव्रतमुखोदितम् । श्रुत्वा सुव्रतभूपालो, जगाद विनयोत्तरम् ॥ ६५२ ॥ खामिन् ! तव मुखाम्भोज-किञ्जल्कं देशना श्रुता । मम हंसस्तया कामं, प्रीणितो मानसाश्रयी ॥६५॥ भावचारित्रवान् नाथ! जातस्त्वद्देशनाश्रुतेः । द्रव्यचारित्रवान् भावी, सुते राज्यनिवेशनात् ॥ ६५४ ॥ अथोत्थाय गतो राज-गृहं सुव्रतभूपतिः । आहूय जयसेनाख्यं, पुत्र राज्ये न्यवीविशत् ॥ ६५५ ॥ दत्त्वा शिक्षांवपुत्रस्य, सुव्रतः क्षितिवल्लभः । पौरैःप्रमुदितैः साक-मचालीत्सुव्रतान्तिके ॥ ६५६ ॥ मोचिता बन्धनात्सर्वे, कारागारस्थिता नृपाः। दत्तान्यनेकदानानि, जिनार्चाः पूजितास्तथा ॥ ६५७ ॥ महता विस्तरेणाऽथ, स्फीतसङ्गीतमङ्गलः । देवैव्योमस्थितैर्वीक्ष-माणः कौतुकितेक्षणैः ॥ ६५८ ॥ प्रविजिषुभिश्चान्यै-र्यथा वृद्धपुरःसरः। यशोदेव्या समं देव्या, प्रव्रज्यादाननिष्ठया ॥ ६५९ ॥ महान्तमुत्सवं कृत्वा, प्रदक्षिणिततीर्थकृत् । उवाचेति नृपो भक्त्या, नाथ ! तारय संसृतेः॥ ६६० ॥ अथ सुव्रतभूपाल-प्रमुखानरपुङ्गवान् । यशोदेवीप्रभृतिका, योपितो भावनामृतः॥६६१॥
प्रमोः गणधरादयः
For Private and Personal Use Only