SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनि मुव्रतखामिचरितम् चतुर्थः सर्गः लोकाऽपरागमुद्रीक्ष्य, मानायां महीभुजः । पदव्यालः सुतत्त्वानाम्, कामः काल साविषयिकरात्मा दुप्पो विकडक । प्रभुत्वं पानभोगेषु, नरेन्द्रोऽपीत्याचमासा ॥ ३५ ॥ विडम्बनालता कामः, कामः कपटनाटकम् । कामः कालः सुतत्त्वानाम्, कामः केलिस्तु दुर्गतेः ।।६३४॥ इत्थं प्रसृमरोत्कर्ष-भावनायां महीभुजः । पट्टदेव्याः समुत्पेदे, पश्चमज्ञानमञ्जसा ॥ ६३५ ॥ लोकाऽपरागमुद्वीक्ष्य, वंशं राजत्रपाकरम् । विरक्तः कामभोगेषु, नरेन्द्रोपीत्यचिन्तयत् ॥ ६३६ ।। कन्दर्पपटलैरद्य, प्रहता मे विवेकदृक् । प्रभुत्वं पातितं मूला-नरकायुर्मयार्जितम् ॥ ६३७ ॥ सुखैर्विषयिकरात्मा दुष्पूरोऽयमहर्निशम् । नद्यौधैरिव पाथोधि-स्तर्पणैरिव पावकः ॥ ६३८॥ इति भावमहावहि-दग्धकर्मेन्धनो नृपः । आरुह्य क्षपकश्रेणी, केवलज्ञानमासदत् ॥ ६३९ ।। एवञ्चतुर्णामप्येषां, लब्धकेवलसम्पदाम् । अर्पयामास वेषादि, जैनी देवी स्थितिर्यतः ॥ ६४०॥ तचरित्रचमत्काराद्, व्यन्तररथ मस्करः । पनीकृतः स्थितस्तत्र, भगवान्मुनिसत्तमः ॥ ६४१॥ ततस्तत्र समासीनः, प्रतिबोधपरोऽजनि । पुरातनभवं प्रोचे, सनातनसुखाश्रयी ॥ ६४२॥ वसन्तनगरेऽभूवं, ब्राह्मणो ह्यग्निशर्मकः । अग्रहीष्यमहं धर्म, जात्यरत्नमिवाज्नघम् ॥ ६४३॥ सन्निधाने प्रवर्तिन्या, व्रतं जग्राह मत्प्रिया । नामुञ्चद् गृहिणी रागं, पूर्वाभ्यासवशागतम् ॥६४४॥ मम प्रिया व्रतस्थापि, न जातेर्मदमत्यजत् । विज्ञातजिनतत्त्वाऽपि, दुस्त्यजा कुलवासना ॥६४५॥ अनालोच्य चिरं राग-मप्रतिक्रम्य कुत्रचित् । देवभूमिमगादन्ते, वर्गों दूरे कियद्वतात् ॥६४६॥ वतिन्यपि च कालेन, समाचारितसद्वता । ममाऽभ्यर्णेऽभवद्देवी, प्रेम जन्मान्तरेऽपि यत् ॥ ६४७ ॥ पूर्णीकृत्य निजायुष्क-मिभ्यपुत्रो महालये । सोऽहमिलासुतो जातो, सेयं जातिमदानटी ॥ ६४८॥ कागद , व्यन्तरैरथ मस्कान । पुरातनभवं प्रो. जात्यरत्नमिवाऽनयम् । नवमो भवः जिनदेशनायां भावनाधर्मे इलापुत्रवृत्तान्तम् ॥९५॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy