SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामि पञ्चमः सर्गः चरितम् ॥९७॥ | नवमो भवः पञ्चमः सर्गः सुरासुरपरीवारो, विहरन् वसुधातले । उपोरिनदि तीर्थेशो, भगवान् समवासरत् ॥१॥ प्राग्वत् समवसरणं, तत्रैत्य त्रिदशा व्यधुः। तदध्यास्त विभुः पूर्वा-भिमुखः सम्पदा पदम् ॥ २ ॥ भूयांसो ग्रामवास्तव्या, भूयांसो व्रजवासिनः । भूयांसो नाहला लोका-स्तत्रेयुर्जिनबन्दने ॥३॥ अथ त्रिजगतां नाथो, हरिवंशमतल्लिकः । कषायाऽग्निजलाऽऽसारां, विदधे धर्मदेशनाम् ॥४॥ यो भावान् कथितान् भव्यो नियमात्परिरक्षति । प्रेत्यामुत्र श्रियः पात्रं, स भवेद् वङ्कचूलवत् ॥ ५ ॥ ( तथा हि-) विराटविषयोत्तंसं, पुरं भरतमण्डनम् । विजयोपपदं चारु, सदाचारपरैर्नरैः ॥६॥ उन्नतारिशिरःशूलो-ऽनुकूलो नयवर्त्मनि । उत्खातवैरिमूलौघः, श्रीचूलस्तत्र भूपतिः ॥ ७॥ तस्याऽभूद् धारिणी नाम, प्रेयसी धर्मधारिणी । पुष्पचूल-पुष्पचूले- ऽपत्ये जाते तयोरे॥८॥ पुष्पचूल: कलापात्र-मपि व्यसननिष्ठधीः । जहार हारयामास, हारादीन्पौरमन्दिरात् ।।९।। पीड्यमानः पुरीलोकः, प्रत्यहं तेन निर्दयम् । विदध्याविति किं कार्य क्षेत्रमत्ति वृतिस्तु यत् ॥१०॥ एकमेष दुराचारः, परिवारोऽपि तादृशः । विनिवारः कथङ्कारं, कार्योऽस्माभिरहर्दिवम् ।। ११ ॥ अगान्महीभृतः पार्श्वे, विमृश्येति पुरीजनः । एवं विज्ञपयामास, न कोऽपि भयविद्रुतः ॥ १२ ॥ पौनःपुण्येन भूपेन, पृष्टोऽभाषत नागरः । देव ! दैवात्पुष्पचूलो, वङ्कचूलो जनेजनि ॥ १३ ॥ श्रुत्वेति भृकुटीभङ्ग-भीषणो भूमिपालकः। आजूहवत्पुष्पचूलं, मूलं दुर्नयशाखिनः ॥ १४ ॥ जिनदेशनायां वकचूलकथा ॥ ९७॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy