________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमो मकर
XOXOXOXOXOXOXOXOXOXOXOX
क्षणादात्मानमाश्वास्य, कुमारो ध्यातवानिति । राजा खयं पुरे प्राप्त-स्तुच्छः परिकरो मम ॥२१७॥ शीघ्रमेनां विधास्यामि, भस्मसादात्मना समम् । यदि ज्ञास्यति भूपालो, निषेधं मे विधास्यति ।।२१८॥ ध्यात्वेति प्रतिषेध्योः परिवारं कथश्चन । स चितां प्रगुणीचके, ज्वलज्ज्वलनभीषणाम् ॥ २१९ ।। सचेलं स्नानमाधाय, विभ्राणोऽङ्के सुलोचनाम् । सोऽनौ प्रवेष्टुमीष्टे स्म, सम्भाव्यं प्रेमतोऽखिलम् ।।२२०॥ विद्याभृयुगलं तत्र, प्रवलं सबलं धिया । अवाततार नभसा, रभसा विजितानिलम् ।। २२१ ॥ ताभ्यामुक्तः कुमारोऽथ, किमिदं भो विचेष्टसे । आत्मानं प्रक्षिपन्ननौ, पतङ्ग इत्र लक्षितः ।। २२२ ॥ आवामिदं कलत्रं ते, करिष्यावो गलद्विषम् । मा मुश्च जीवितं स्वीय, केयं विषविभीषिका?॥ २२३ ॥ इत्युक्त्वा निर्जलेनेय -माच्छोट्य विषमोटिताम् । वेगेन निर्विषीचक्रे, मश्रात्सर्व हि सिध्यति ॥२२४।। सुप्तोत्थितेव सोत्तस्थौ संवृण्वाना वपुलताम् । प्रारब्धं किमिदं नाथ !, भाषमाणेति कोमलम् ।।२२५।। यावत् कुमारो हृष्टोऽसौ, निरैक्षिष्ट सुलोचनाम् । भीतं प्रत्युपकारात्त-युगलं व्योम्नि सर्पितम् ॥२२६॥
इतश्च रजनी जज्ञे, कुमारोऽपि प्रियावृतः। आसन्ने देवतागारे, स्थितो मुक्तपरिच्छदः ॥ २२७ ॥ अञ्जनाद्रेरिवोत्पन्न, पातालविवरादिव । सूचीभेद्यं तदा ध्वान्तं, प्रससार रसातले ॥ २२८ ॥ वल्लभे ! निर्भयीभूय, तावदाऽऽस्व सुरौकसि । यावत्तमोपहं वह्नि-मानये दूरदेशतः ।। २२९ ॥ उक्त्वेति सत्वरं गत्वा, यावदागात्सुरौकसि । उत्योतो ददृशेऽनेन, विद्युद्दीप्तिरिवाऽपरः ॥ २३० ॥ प्रियेच कथमुत्योतः, साशङ्कमिति सोऽवदत् । सोचे देव ! तव कर-वढेरुत्योतविस्तरः ॥ २३१ ॥
KokaXXXOXOXOXOXOXOXOX
अगडदत्तकमा
For Private and Personal Use Only