SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः सर्गः श्रीमुनि सुबतखामिचरितम् ॥१०७॥ नवमो भवः चैतुःपञ्च चेंतुर्वहि - सूर्याकार्की जिनाब्धयः । जिनाधयश्च मानाङ्का, ऊर्ध्वादूर्ध्वस्वरूपके ॥२८॥ उत्ताना द्रव्यनाशाय, सचिन्ता स्यादधोमुखी। वका विदेशगमना, तैरश्ची व्याधिकारिणी ॥ २९॥ विनिद्रा गतनिद्रा सा, सुप्ताङ्गी क्षयकारिणी । रौद्री रोगप्रदा चैव, चिपिटा दुःखदायिनी ॥ ३०॥ नासाग्रनिहिता शान्ता, प्रशस्ता निर्विकारिणी । वीतरागस्य मध्यस्था, कर्तव्या दृष्टिरुत्तमा ॥३१॥ व्याधि मन्दोदरी दद्यात्, हृद्रोग हृदये कशा । अंसहीना सुतं हन्यात् , कटिहीना च वाहनम् ॥ ३२॥ पादहीना जनं हन्यात् , शुष्कजङ्घा नरेन्द्रहा । सदोषा ह्यासने हीना, वक्रहीना च भोगिनी ॥३३॥ शिरोहीना न पूज्या सा-दर्चकाभ्युदयाय च । ज्ञात्वैवं कारयेद्धिम्बं, जैनं दोपविधर्जितम् ।। ३४ ॥ दन्तकाष्ठदृषल्लेप-लोहानां प्रतिमा गृहे । न पूज्या भाविकर्यस्मा - कुलनाशापहारका ॥३५॥ पित्तलखर्णरूप्याणां, रत्नानां प्रतिमा गृहे । पूजयन्ति स्ववृद्ध्यर्थ, लौहीमिच्छन्ति केचन ॥ ३६ ॥ प्रासादद्वारमानेन, त्रिविधा प्रतिमोदिता । एकाङ्गुलात्समारभ्य, यावदेकादशाङ्गुला ॥ ३७ ।। गृहेषु प्रतिमा पूज्या - ऽधिका हीना च दोषदा । चित्रजा लेपजा चित्र-शस्त्रोत्कीर्णा च पाकजा ॥३८॥ चतुर्धा प्रतिमा प्रोक्ता, देवेन प्रतिमा खयम् । पटे कुड्ये च पाषाणे, चित्रजा प्रतिमा मता ॥ ३९ ॥ लेप्या तु पार्थिवी ज्ञेया, लोहजा पाकसम्भवा । शैलजा वृक्षजा चैव, शस्त्रोत्कीर्णा च पाकजा ॥४०॥ स्फाटिकी पार्थिवी शस्ता, न काचप्रतिमा शुभा । राजावर्तोद्भवा कार्या, मणिरत्नप्रवालजा ॥४१॥ अन्यायद्रव्यनिष्पन्ना, परवस्तुदलोद्भवा । हीनाऽधिकाङ्गी प्रतिमा, स्वपरोन्नतिघातिनी ॥ ४२॥ अवस्य प्रतिबोधः ॥१०७॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy