________________
Shri Mahavir Jain Aradhana Kendra
श्रीमुनिसुव्रतस्वामिचरितम् ॥ ६१ ॥
www.kobatirth.org
सावपि तदाख्यायाss - श्वासयन्मेदिनीश्वरम् । वार्तयापि प्रियाप्राप्तिः, प्रत्याशा हि प्रियङ्करा ॥ ५४ ॥ आत्रेय्यपि पुनः प्रात-र्गत्वोचे वनमालिकाम् । त्वत्प्रेमाभिमुखचक्रे, सुमुखः कार्मणैर्मया ॥ ५५ ॥ मुच खेदं समुत्तिष्ठ गच्छाऽय नृपमन्दिरम् । चिरं रमख राज्ञा च विषयैर्विषयागतैः ॥ ५६ ॥ मालेव वनमाले ! त्वं, प्रियकण्ठावलम्बिनी । उदारगुणराजिष्णु- र्मुदं देहि मनखिनाम् ।। ५७ ॥ यन्निन्द्याऽन्वयजाताऽपि, लप्स्यसे पृथिवीश्वरम् । तत्प्राक्तनतपः स्फूर्जत् - प्रभावो हि निरर्गलः ॥ ५८ ॥ वनमाला तया साक-मगमन्नृपमन्दिरम् । अवरोधे व्यधादेष, सुप्रापं पुण्यतोऽखिलम् ॥ ५९ ॥ कदाचित्केलिवापीषु, सखीष्विव महोदधेः । कदाचित्केलिशैलेषु, मूलेष्विव मनोभुवः ॥ ६० ॥ कदाचिदुद्यानगतः, सानुरागस्तया सह । चिक्रीड विविधैः क्रीडा-चक्रेः स्वामित्वमीदृशम् ॥ ६१ ॥ युग्मम् ॥ वर्ष दिनभित्र क्ष्मापः, प्रहरं च मुहूर्त्तवत् । साकं क्रीडस्तया मेने, मानिनीमानमर्द्दनः ॥ ६२ ॥ इतो वीरकुविन्दोsपि, वियुक्तो वनमालया । अमन्यत गृहं शून्यं, गृहिणी गृहमुच्यते ॥ ६३ ॥ उन्मत्त इव वातूल - चत्वरे चत्वरे भ्रमन् । जगौ रुरोद करुणं, वनमालेति संलपन् ॥ ६४ ॥ क गतासि प्रिये ! मुक्त्वा, मामिह प्रेममन्थरम् । त्वां विना नगरं शून्य - मरण्यमिव भाति मे ।। ६५ ॥ भूताविष्ट इव क्षोण्यां, पपाताऽयं पदे पदे । वनमाले ! कथं पद्भ्यां ताडयसीति चक्रवत् ॥ ६७ ॥ इम्याः ! सभ्याः ! मम न्यायं, दापयन्तु दयापराः। मामकीना सरोजाक्षी, हृता केनाऽप्यनीतितः ॥ ६८ ॥ दुःखमन्यस्य कस्यापि, माऽभूत् कान्तावियोगजम् । एतस्य परिपाको हि, सम्यग् ज्ञातो मया यतः ॥ ६९ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयः सर्गः
नवमो भवः
हरिवंशोत्पत्तिः
॥ ६१ ॥