________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिरं निःश्वस्य साऽप्यूचे, दुःप्रापार्थकदर्थिता। किं प्रजल्पामिकियामि', किंवा सेवे भवामि किम् ? ।। ३९॥ करासमीक वाजी च?, क द्विकी क सितच्छदः । क वा शृगालललना?क केशरिकिशोरिका॥४०॥ गर्ताशूकरिका क्वापि ? कापि मत्तगजेश्वरः । कापि कौविन्दिकी भार्या ?, दुर्लभः कापि वल्लभः ॥४१॥ अप्येषां सम्भवेद्योगः, कथश्चिद्देववल्गनात् । न पुनर्मम दुर्जाते-र्वार्ताभिरपि सङ्गमः ॥ ४२ ॥ आत्रेयिकाऽप्यथोवाच, मुखमत्कुटिकान्वितम् । असाध्यं मत्रशक्तः किं मत्रतत्रविदोमम॥४३॥ मत्रादाकृष्य मार्तण्ड-मानयामि पुरस्तव । चन्द्रं न्यस्यामि ते पाक-भुवने सपकारवत् ॥४४॥ मत्रादैरावणारूढं, दर्शयामि हरिं तव । सुमुखं भूपतिं पाद-संलीनं करवाणि किम् ॥ ४५ ॥ उपश्रुतिमिवोदाम-परं श्रुत्वेति तद्वचः । तोषपोषं दधाराङ्गे, वनमाला समन्मथा ॥ ४६॥ साऽप्यवोचन्मया गच्छन् , वीक्षितः पथि भूपतिः। प्रत्यक्ष इव कन्दों, दृशां विश्राममण्डपः॥४७॥ तद्दर्शनान्मदीयेऽभू-देहे दाहो मनोभुवः । तदा द्रवीभूतमपि, चन्दनं दहनायते ॥४८॥ ज्वरहृत्तक्षकव्याल-चूडामणिरिवोच्चकैः । सङ्गमो दुर्लभस्तस्य, सुलभस्त्वत्प्रसादतः॥४९॥ आत्रेयिकाप्यथाऽवादीत् , कोऽयमर्थः सुदुष्करः। आकर्षामि नृपं मत्रै-रत्रस्थैवाऽधुना सुते । ॥५०॥ महाप्रसादः समभूद्, भगवत्या कृतो मम । गुरूणां क्रमसेवा हि, सफला निष्फला न तु ॥५१॥ वत्से ! कय॑ऽस्मि संयोगं, तव क्षोणीभुजा सह । अथवा ज्वलनज्वालां, खीकर्व्यस्मि कृतादरा ॥५२॥ प्रतिज्ञामिति कृत्वो-रावास्य वनमालिकाम् । सुसिद्धं भूभुजः कार्य, सा गत्वाऽऽख्यत मत्रिणम् ॥५३॥
| नवमो मका हरिवंशोमनिः
भीमु०११
For Private and Personal Use Only