SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयः सर्गः श्रीमुनिसुव्रतस्वामिचरितम् ॥६०॥ नवमो भवः वेल्लद्धकुलखण्डेपि, न वा विचकले कले । नीचांशुकायितदले, न वा कदलिकानने ॥ २५॥ न वाऽऽन्दोलनखेलासु, पाशेष्विव मनोभुवः । लभते स्म रतिं राजा, खान्ते इतमनास्तया ॥२६॥ ॥ त्रिभिर्विशेषकम् ॥ अथोचे सुमतिर्मत्री, स्वामिन् ! भावं स्फुटीकुरु । न ते च्छन्नद्विषो मीति-विकारः कोऽपि मान्मथः॥२७॥ किञ्चिद्विहस्य राजोचे, भावं भावज्ञ! हृद्गतम् । ज्ञातवान् क्षणमात्रेण, नाऽसाध्यं सुधियां धिया ॥२८॥ इहायाता मया मागें, लुण्टाकी मनसो मम । कुट्टाकी नीतिमार्गस्य, ददृशे कापि कामिनी ॥ २९ ॥ मच्चेतोऽपहृतं मत्रि-स्तया विस्मेरनेत्रया। महामोहकरा जैत्राः, कन्दोऽस्त्रीमुंगीदृशः॥३०॥ उवाच सचिवो देव', ज्ञाता हि सा मया ननु । वनमालाभिधा वीर-कविन्दस्य परिग्रहः ॥ ३१ ॥ एपोऽहं रचयिष्यामि, शीघं तस्याः समागमम् । परं यातु निजावासं, स्वामी सह परिच्छदैः ॥ ३२॥ इत्युक्तः सचिवेनासा- वारुह्य शिबिकां ततः। जगाम धाम विभ्राणः, पुरस्थां वनमालिकाम् ॥ ३३ ।। परिव्राजिकामाऽऽत्रेयीं, विचित्रोपायवेदिनीम् । मत्रीशो वनमालायाः, प्रादेषीदथ वेश्मनि ॥३४॥ जटाजूटेनरोचिष्णुः, साध्यात्तद्गृहमन्जसा । तयाऽथ वन्दिता शक्या, पूजनीया हि लिङ्गिनी ॥३५।। मुक्ते तयाऽऽसने न्यस्य, पादान्तन्यस्तलोचना । रूप्यघण्टानुसारेण, खरेणेमामवोचत ।। ३६ ॥ मेघच्छन्नेन्दुलेखेव, विच्छायाऽसि कुतोऽधुना ?। कुतस्ते पाण्डुरौगण्डौ, ग्रीष्मशुष्कदलाकृती? ॥ ३७॥ जृम्भाव्याजेन चेतष्क, दर्शयन्तीव किं ननु । सर्वमाख्याहि मातेव, पूरयिष्यामि निश्चितम् ॥ ३८ ॥ हरिवंशोत्पत्तिः XOXOXOXOXOXOXOXOX ॥६०॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy