________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमो भवः
KOXOXOXOXOKeXOXOXOXOXOX
वृद्धो यशः पुनानोऽसौ, दिक्षु भ्रमणलम्पटः । दण्डं जग्राह भूभृद्भधः, समुद्रकरमण्डितः ॥११॥ वज्रपाणिरपूर्वोऽयं, पतिरासीच्चतुर्दिशाम् । अजघन्यः प्रचेतास्तु, कुवेरो उत्तरः किल ॥ १२ ॥ अपरेधुर्वसन्तौं, रतिवल्लभवल्लभे । अचालीद्गन्तुमुद्यान - मसौ रन्तुमना नृपः ॥ १३ ॥ स यान्दन्तावलारूढो, वनमालेति विश्रुताम् । प्रियां वीरकुविन्दस्य, पङ्कजाक्षीमुदक्षत ॥ १४॥ पार्वणेन्दुमुखीं पीन-समुन्नतपयोधराम् । मृणालमृदुदोर्लक्ष्मी, पुलिनाभकटीतटीम् ॥ १५ ॥ वामेन पाणिना श्रोण्याः, अंसमानं वरांशुकम् । दक्षिणे ननु विभ्राणा-मुत्तरीयं कुचस्थलात् ॥ १६ ॥ वज्रक्षामोदरी कोक-नदाऽऽताम्रकरोदराम् । तां वीक्ष्य पृथिवीभर्ता, कामाा विधुरोजनि ॥ १७ ॥
॥ त्रिमिर्विशेषकम् ।। इयं शापेन कस्यापि, दिवो भ्रष्टा सुराङ्गना । किमियं व्यन्तरी कापि, किश्चयं जलदेवता॥१८॥ वसन्तलक्ष्मीः किमियं ?, किं रतिः स्मरवर्जिता ? । किं वा हिमाद्रिजा देवी, स्त्रीरत्नं किमु चक्रिणः१ ॥१९॥ एवं ध्यायन् धरापाल -स्तत्रैवाभ्रमयविपम् । सत्पथेषु भ्रमः प्रायः, कन्दर्पाज्ञाविधायिनाम् ॥ २०॥ नृपभावं परिज्ञाया-वोचन्मन्त्री कथं विभो! । कमपीवाग्रतो वीक्षा- चक्राणो यासि न क्वचित् ॥ २१ ॥ देव ! प्राप्तं बलं सर्व, विलम्बते कुतोऽमुना ? । रथ्या रथैश्च सम्पूर्णाः, पूरैखि सरिद्वराः ॥ २२ ॥ अमात्यवचसा तेना-कुशेनेव महागजम् । चेतः संस्थाप्य यमुना-वर्त्तमुद्यानमाप सः ॥ २३ ॥ न चूतमञ्जरीपुळे, मनुगुञ्जन्मधुव्रते । नाप्यशोकवने लोल-पल्लवोल्लाससुन्दरे ॥२४॥
हरिवंशोत्पत्ति
*-Co
-OS
For Private and Personal Use Only