SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir XXXOXOXOXOXOXOXOXOX प्रणत्यामरदत्तोऽपि, भूमिपालो गुरुद्वयीम् । वहमानो मुदं प्राप सौधं विविधभावनः ॥ ५३०॥ कुबेरदत्तराजर्षि,-'वर्षीयानिव संयमम् । कुर्वन्सूरिपदे न्यस्तो, भव्यं लिङ्गिषु तत्पदम् ।। ५३१॥ विश्वकान्तोगुरुः कृत्वा, पर्यन्तानशनं त्रिधा । स्वर्ग जगाम माहेन्द्रं, तस्माच परमं पदम् ॥५३२॥ यतिपञ्चशती तस्य, परिवारे खदीक्षिता । गुरोर्बोधयतः पृथ्वी - पमिनी देशनांशुभिः ॥ ५३३ ॥ कुबेरदत्तसूरीन्द्रो, मृत्वा पण्डितमृत्युना । सनत्कुमारमापोचैः, कल्पं कल्पितधर्मधीः ॥ ५३४ ।। अस्याऽऽयुरभवत्सप्त-सागराणि सुधाभुजः । प्रव्रज्यायाः कियहरे, वर्गः संशुद्धचेतसाम् ? ॥५३५।। कदाचिद् विदधे यात्रां द्वीपे नन्दीश्वरे सुरः । प्रभावनान्विता, गुर्वी भावनातः प्रभावना ॥५३६॥ इति विनयविनम्रः शाश्वतान्वीतरागान् , प्रसृमरगुरुभावः पूजयन्स्मेरपुष्पैः। नवनवरतिलीलाकल्पिताऽऽनन्दसम्पद्गमयति परिवर्तान्वासराणां सुधाभुक् ।। ५३७ ॥ सम्ममाम्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्ण म्पाट इत्याचार्यश्रीविनयचन्द्रविरचिते श्रीमुनिसुव्रतस्वामिचरिते महाकाव्ये विनयाङ्के श्रीमेघवाहनB राजर्षिदेववित्तफलानुगसङ्कासश्रावकपरोपकारतत्परश्रीअभयङ्करचक्रधरकथानकगर्भितः प्रथम - द्वितीय-तृतीय- चतुर्थभववर्णनो नाम प्रथमः सर्गः ।। छ ।। अनेन कविना चक्रे, श्रीमत्पार्श्वजिनेशितः । चरित्रं खर्धनीवारिपवित्रं स्वस्य वोधये ।। चतुर्थो भवः ALLL TIMITUTIOTIDIODOOT IIIII १ अतिशयेन वृद्धः। For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy