________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयः
श्रीमुनिसुव्रतखामि-X
सर्गः
चरितम्
BAR
॥२०॥
द्वितीयः सर्गः । इहाऽपरविदेहेषु, महर्द्धिर्विजयो जयी । गन्धावतीति विख्यातः, पद्भिः खण्डैरखण्डितैः॥१॥ तत्राऽस्ति नगरं रम्यं, नामतो गन्धमादनम् । वज्रनाभाभिधस्तत्र, चक्री शक्र इवौजसा ॥२॥ प्रिया शुभावती तस्य, सर्वान्तःपुरमण्डनम् । साऽन्येधुरैक्षत स्वने, शक्रं दशशतेक्षणम् ॥३॥ पविं पाणौ च बिभ्राणं वामे नामितशात्रवे । अपरस्मिन्करे चञ्चन् -मणिकुण्डलमुज्वलम् ॥ ४॥ [युग्मम् ] उपराज जगामासौ, तं जगाद नृपाङ्गना । सोवादीनिश्चितं भद्रे ! त्वत्पुत्रो भविता हरिः ॥ ५॥ दर्शनं लोकपालानां, लोकपालत्वसूचकम् । स्वसमेतन्मनोहारि, दुःप्रापं सुकृतैरपि ।। ६॥ श्रुत्वेति मुदिता देवी, निजं तल्पं जगाम च । स्मरन्ती देवतापादौ, हृष्यन्ति च क्षणे क्षणे ॥७॥
ततः कुबेरदत्तस्य, जीवस्तुर्यसुरालयात् । च्युत्वा तस्या अवातरीत्, कुक्षौ कक्षीकृताङ्गकः ॥ ८॥ सम्पूर्ण दिवसेऽसूत, दारकं द्युतिहारकम् । वज्रकुण्डल इत्यस्याभिधानं जनको व्यधात् ।। ९॥ पित्रोर्मनोरथशतै-रवर्धिष्ट नृपात्मजः । परिणिन्ये महीशाना, कन्यानां शतपश्चकम् ॥ १० ॥ शृङ्गाररसवापीमि-बनिताभिर्दिवानिशम् । साकं चिक्रीड राज्यस्य, चिन्तां नैव चकार सः ॥ ११ ॥ कदाचिच्चकैमै-रश्चितैः स्मेरपङ्कजैः । रामाभिः सह मैरेयं पिबति स्म सविस्मयः ॥ १२ ॥ कदाचिदुद्यानगतः, पुष्पावचयमादरात् । योपिद्भिः सह कुर्वाणो, वसन्ते खेलति स्म सः ॥ १३ ॥ १ मदिरापानपात्रैः। २ मदिराम् ।
पञ्चमो मवर
॥२०॥
For Private and Personal Use Only