________________
Shri Mahavir Jain Aradhana Kendra
श्रीमुनिसुव्रतस्वामिचरितम्
॥ १४६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथोचे भूपतिर्लब्ध्वा प्रस्तावं वदतांवरः । परिवेष्यं त्वया भोज्यं, कषायाम्बरधारिणः ।। १५ ।। राजन युज्यतेऽस्माकमेतत्पाखण्डधारिषु । परं तवाज्ञया कुर्वे, नोल्लङ्घ्यं वचनं प्रभोः ॥ १६ ॥ पुराऽपि प्रावजिष्यं चेन्नाकरिष्यमिदं खलु । सम्यग्दर्शनमालिन्यं गृहस्थस्योपजायते ॥ १७ ॥ राजाभियोगप्रमुखा, आगारा जिनभाषिताः । त्रिकालवेदित्वमिदं, किंखिद्भगवतोऽधिकम् ॥ १८ ॥ एवं विचिन्तयन्खेदा-द्राज्ञि राजकुलं गते । कार्तिकोऽपि ययौ शून्य - चेतरको राजमन्दिरम् ||१९|| परिवेषयतोऽप्यस्य, कषायी कार्तिकस्य सः । अङ्गुलीदर्शनाच्चक्रे, निकारं तपसो यथा ॥ २० ॥ परिवेष्याऽनिच्छ्याऽपि, निर्वेदी वणिजां पतिः । साकं वणिक्सहस्रेण, गत्वा नाथमवन्दत ॥ २१ ॥ स्वामिनो देशनां श्रुत्वा, परमार्थामृतप्रपाम् । तदन्ते प्राव्रजत् श्रेष्ठी, वणिग्लोकसहस्रयुक् ॥ २२ ॥ द्वादशाब्दीं व्रतं कृत्वा, द्वादशाङ्गविशारदः । मृत्वा सौधर्मकल्पेऽभूत्, कार्तिकस्त्रिदशेश्वरः ॥ २३ ॥ परिब्राडपि मृत्वाऽसा - वाभियोगिककर्मणा । अमुष्य वाहनं जज्ञे, ऐरावण इति द्विपः ॥ २४ ॥ इन्द्रं प्रेक्ष्य स सामर्ष, प्रारेभेऽथ पलायितुम् | वीक्ष्याऽहिर्नागदमनीं, स्फुटाटोपं करोति किम् ? ।। २५ ॥ बलात्कारादसुं धृत्वाss - रुरोहैनं प्रभुत्वतः । अमुच्यततरां प्राणी, नामुक्तादपि कर्मणः ।। २६ ।। द्वेशीस विचक्रेऽथ द्विमूर्ति विष्णुरप्यगात् । प्रतिकृतिकृतिं कुर्यादिति नीतिगिरं स्मरन् ॥ २७ ॥ एवं सहस्रशीर्षः स तद्वदिन्द्रो बलादभूत् । नूनं वैक्रियरूपाणां न स्यात्परिमितिर्यतः ॥ २८ ॥ भूयो भूयो भराक्रान्तो, नश्यन्वज्रेण वज्रिणा । ताडितोऽक्रियत क्षिप्रं स क्षणेन वशंवदः ॥ २९ ॥
For Private and Personal Use Only
अष्टमः सर्गः
नवमो
कार्तिकश्रेडि वृचान्दा
॥ १४६॥