SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमः सर्गः। भुवनोपचिकी खामी, भृगुकच्छपुरात्ततः । अन्यदा समवासार्षी - द्विहरन् हस्तिनापुरम् ॥१॥ तस्मिन्नेव पुरे राजा, जितशत्रुरिति श्रुतः। यद्गुणैग्रंथिता कीर्ति-पटी छादयते दिशः॥२॥ श्रावकप्रतिमोद्वाही, विज्ञातजिनशासनः । श्रेष्ठी वणिक्सहस्रशः कार्तिकपरमार्हतः॥३॥ पञ्चविंशतितत्त्वज्ञः, कषायवसनः शुचिः। तसिन्नेव पुरेऽतिष्ठन् , मुनिर्भागवतव्रतः॥४॥ मासं मासमुपावासी, मठवासी स संयमी । अपूज्यत भृशं पौर-महादरपुरस्सरैः॥५॥ विनैकं कार्तिकं पौरैः, पारणे पारणेनिशम् । निमच्यत मुनिर्भक्त्या, जनाः पूजितपूजकाः॥६॥ ईक्ष्यमाणश्च्छलं तस्य, चुकोप श्रेष्ठिनो मुनिः। तपो निरर्थकं चक्रे, विना शाम्यं न सिद्धिकृत् ॥ ७॥ न्यमत्रि पारणेज्येद्यु-रसौ क्षोणीभुजा खयम् । प्रायस्तपसि सर्वेषां, बहुमानःप्रगल्भते ॥८॥ स परिव्राजकोऽप्याख्यत् , क्षणं स्थित्वा विमृश्य च । कुरुते कार्तिकश्रेष्ठी, यदि मे परिवेषणम् ॥९॥ तदा त्वदालये भुजे, राजन्! राजीवलोचन!। अन्यथा पारणं न स्याद्, भूयात् प्राणविडम्बनम् ॥१०॥ श्रुत्वेति भूपतिर्दध्या-वयमाग्रहतत्परः । अपरः श्रावको व्याघ्र-तटीभून्याय आगतः ॥ ११ ॥ परं साना वणिग्मुख्य-मनुशास्मि कथञ्चन । यतस्तपखिनोऽप्यस्य, ह्याग्रहो बालकोपमः ॥ १२॥ ध्यात्वेत्योमिति सम्भाध्य, ययौ राजाऽस्य वेश्मनि । ससंभ्रममथोत्तस्थौ, सोऽपि भूपसमागमे ॥ १३ ॥ विधाय स्वोचितां राज्ञो, भक्तिमित्यूचिवानिति । इदं गेहमियं लक्ष्मी-स्त्वया समनुगृह्यताम् ॥ १४ ॥ नवमो भवः कार्तिकश्रेष्टिवृत्तान्तर For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy