SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः सर्गः श्रीमुनिसुव्रतखामि चरितम् ॥१४५॥ श्रुत्वेदं विभुना प्रोक्तं, प्रणम्य जगताम्पतिम् । जगाम धाम भूमीशो, नाथं पश्यन् पुरःस्थितम् ॥४४७॥ खाम्यप्यन्यत्र विहृतः, प्रातः साकं सुरासुरैः। उपकारपराणां हि, नैकत्रावस्थितिर्यतः॥४४८॥ तस्मिन्नेव महोद्याने, जिननाथपवित्रिते । जीवन्तखामिनो बिम्ब, प्रतिष्ठाप्य न्यवेशयत् ॥ ४४९ ॥ अश्वरूपं मनोहारि, कारयाञ्चकृवान्नुपः । सुवर्णरत्नपाषाणैः, प्रासादश्च विनिर्मितः॥ ४५०॥ "अश्वावबोध" इत्याख्यं, तत्तीर्थ प्रथितं भुवि । पशवोऽपि प्रसिद्धाः स्युः, स्वामिदेशनया तया ॥४५१॥ प्रत्यहं खामिनो बिम्ब, पूजयामास भूपतिः। नाट्यश्च कारयामास, प्रतिपर्व महोत्सवैः॥ ४५२ ॥ लेप्यास्तीर्थकृतामर्चाः, सर्वेषामप्यकारयत् । नगरे रथयात्रां च, महद्भूतप्रभावनाम् ॥ ४५३ ॥ अश्वावयोधतीर्थं विनयेन चिरेण पूजयित्वासौ । जितशत्रुमहीपालो, मेजे माहेन्द्रदेवत्वम् ॥४५४॥ तस्माच्युत्वा स विपुल-मतिर्नाम भृत्वा नरेन्द्रो, वप्राभिख्य विपुलविजये भूरिलक्ष्मीनिवासे । तीर्थाधीशक्रमविनयतः प्राप्य निग्रंथमुद्राम् , याता मोक्षं निरुपमततं शाश्वतं नित्यसौख्यम् ॥ ४५५ ॥ नवमो भवः | भूकम्पकारणे विष्णुकुमारवृत्तान्तः ॥१४५॥ इत्याचार्यश्रीविनयचन्द्रविरचिते श्रीमुनिसुव्रतस्वामिचरिते महाकाव्ये विनयाके पद्मोत्तरक्षितीश्वर-विष्णुकुमारमहर्षि - महापद्मचक्रधर-सुनन्द-दामन्नक-कथानकगर्भितः श्रीअश्वा वबोधमहातीर्थोत्पत्तिव्यावर्णनो नाम सप्तमः सर्गः ॥७॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy