________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमुनि-3
द्वितीयः
सर्गः
सुव्रतस्वामि
चरितम् ॥२५॥
पञ्चमो भव:
ता तल्लक्ष्मीमिवादाय, गतः क्षोणीपतेः पुरः । तास्करं वृत्तमाचख्यौ, तजामिग्रहणावधि ॥ १४५॥ पूर्व प्रदर्शितं राज्ञो वटाधो भूमिमन्दिरम् । ग्राहितं नागरं द्रव्य -मपितं नामतोऽङ्गिनाम् ॥ १४६ ॥ तुष्टेनाथ महीभा, कमलेव पौचिना । दत्ता कमलसेनाऽस्मै पुत्री रूपवनीधरा ॥ १४७॥ गजेन्द्राणां शतं ग्राम-सहल मृद्गमोजिनाम् । सहस्रदशकं पत्ति-लक्षं चैकं ददौ नृपः॥१४८ ॥ एवं प्राप्तबहुश्रीको, न तुतोष नृपात्मभूः। विना तां श्रेष्ठिनः पुत्रीं, तोषो हि प्रियसङ्गमात् ॥१४९।।
इतश्च काचिदम्येत्य, नृपसर्नु व्यजिज्ञपत् । प्रेषिता श्रेष्ठिनः पुत्र्या, पार्वे तव गुणानघ । ॥१५०॥ कथमेनां कुलोत्स! लब्धशंस! जगत्यपि । बाणैः कुसुमबाणस्य, भिद्यमानामुपेक्षसे ॥१५१ ॥ श्रुत्वेत्यगडदत्तोऽपि त्वत्सखीं सुखिनी खलु । विधास्याम्यचिरादत्र, शपथाः पूर्वभूभुजाम् ॥१५२॥ वस्त्रालङ्करणैरेनां परितोष्य व्यसर्जयत् । इतश्चागुः समादिष्टा, नराः सुन्दरभूभुजा ॥ १५३ ॥ प्रणतस्तैः कुमारोऽथ, हर्षबाष्पालिशालिभिः । असौ वागतमङ्गल्यं प्रेम्णा पप्रच्छ सौन्दरः॥१५॥ तैरूचे खागतं देव! तव पादप्रसादतः । वागतापृच्छकं शीघ्र, सुन्दरं कारयेश्वरम् ॥ १५५ ।। पित्रोस्ते विरहे प्राप्ते, ब्राह्मकल्पोपमं दिनम् । घटी दुःखभटी नूनं, त्रियामा त्रियुगायिता ।। १५६ ॥ श्रुत्वेति पितुरुक्तोऽथ , नृपमापृच्छय काशिपम् । प्रयाणैः प्रस्थितो रात्रौ, लात्वा मदनमञ्जरीम् ।।१५७॥ प्रयाणरुत्प्रयाणैश्च, लङ्घयन्विषयाँल्लघु । विकटामटवीमाट, चाटकैरकटुवनिम् ॥ १५८ ।। १ रूपसमूहधारिणी। २ वाजीनाम् । ३ लघुचटकानां कटुध्वनिः यस्यां ।
KeX6XXoxoxoxokokaka
BOXEXXXXXXXXX
अगढदत्तकथा
॥२५॥
For Private and Personal Use Only