________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थः
श्रीमुनिसुव्रतस्वामिचरितम्
सर
KOKOKE
॥८७॥
नवमो भवः
इति बालो न मोच्योऽयं, विधाय करुणां मया । उत्तिष्ठमानो विद्वेषी, नोपेक्ष्यः पथ्यमिच्छता ॥३९७।। ध्यात्वेति श्रीविशालेशः, प्रैपीन्नरयुगं निशि । राज्यलोभाऽभिभूतानां, तरुणी करुणा कथम् ? ॥३९८॥ गत्वा पौरोहिते धाम्नि, प्रसुप्तं मन्दचारतः। बालं जगृहतुः छन्नं, दासीजीवमिवाऽपरम् ॥ ३९९ ॥ विनिर्गत्य विशालाया, जीर्णोद्याने गताविमौ । एनं निरीक्ष्य सत्कान्ति, ध्यायेते स्मेति मानसे ॥४०॥ गतं बहुतरं चाऽऽयुः, कालः खेलति सन्निधौ । विधृता सुचिरं सेवा, दुष्पूरोदरपूर्तये ॥ ४०१॥ राज्यलुब्धः क्षितेरीशो, मारयत्येनमुत्सुकः । आवयोः केवलं पापं, कर्तुः कारयतोऽथवा ॥ ४०२॥ स्वयमेव बने त्यक्तो, गतासुभविता ह्यसौ । मीनो जालगतो दीन:, किमु प्राणति कुत्रचित्॥४०३॥ आवां तावत्कथं जातो, जातौ चेन्न मृतौ कथं ? । यदीदृशी क्रियाऽऽवाभ्यां, चक्रे बालाऽपहारिणी ॥४०४॥ केवलं कवलायोच्चै -रावाभ्यां दुष्कृतं कृतम् । सुकृतं दूरतो मुक्तं, न्यकृतं निर्मलं कुलम् ॥ ४०५ ॥ ध्यात्वेति स बने मुक्तो, बालः कोमलदोर्लतः। एतौ जगदतुर्गत्वा, नृपं निष्कृपया गिरा ।। ४०६ ॥ तच्छ्रुत्वा वचनं राजा, जहर्षाऽऽनन्दहर्षभाक् । आभ्यां तु स ददौ वस्त्र - ताम्बूलादि यथोचितम् ॥४०७।। अथैषा कर्मकृत्पाशें, न निरैक्षिष्ट नन्दनम् । मुष्टा मुष्टेति जल्पन्ती, चक्रन्द कुररी यथा ॥ ४०८ ॥ किमपुण्यवतां गेहे, सद्रत्नमिव तिष्ठति । न खरक्षितिक्षिप्त, सुबीजमधिरोहति ॥ ४०९ ।। अजातनन्दना रामा, वरं न हृतपुत्रकाः। वरं जात्यन्धता पुंसां, पश्चादान्ध्यं वरं नहि ॥ ४१० ।। कस्यचिद्धनिनो रत्नं, यन्मया पूर्वजन्मनि । अपजहेतरां तस्य, परिपाकः प्रसर्पति ॥ ४११ ॥
जिनदेशनायां
तपोधमें अघटकुमारवृत्तान्तम्
॥८७॥
For Private and Personal Use Only