________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमो भवः
अनुज्ञातः प्रगे सूरो-दयनाथेन राजमः । जयचन्द्रामुपायंस्त, रोहिणीमिव चन्द्रमाः॥१४५॥ जयचन्द्राविवाह तं, श्रुत्वा मातुलनन्दनौ । महाविद्यामदान्धौ तौ, गङ्गाधर-महीधरौ ॥ १४६ ॥ मुहुश्रुकुपतुस्तूर्ण - मलङ्कर्मीणविक्रमौ । पद्मं सर्वाभिसारेण, योद्धुकामावुपाययौ ॥ १४७॥ महापद्मस्ततः क्रुद्धो, विद्याधरपरिवृतः । नगरानिरगादेष, विक्रमी रणरङ्गवान् ॥१४८॥ कांचन मारयामास, त्रासयामास कांश्चन । अयोधयदरीनेष, एकोऽपि बहुरूपवान् ॥ १४९ ॥ तौ च विद्याधरौ सैन्य-भङ्गमालोक्य विक्रमौ । हन्त श्रेयस्कर लोके, समये हि पलायनम् ॥१५॥ इतश्चाविरभूद्यक्ष-सहस्रेण विकस्वरम् । भास्करबिम्बवद्भाव-चक्रमायुधवेश्मनि ॥१५१॥ शस्त्रागारिक एत्याऽऽशु, चक्रोत्पत्तिं महीभुजः। अथ विज्ञपयामास, जयवल्लीमिवोदिताम् ।।१५२॥ ततस्तत्र समागत्य, चक्ररत्नस्य भाखतः। काश्मीरसलिलैः स्वात्रं, जिनेन्द्रस्येव स व्यधात् ॥ १५३॥ पृष्टेऽथ स्थासकांश्चक्री, स्वयं मृगमदैय॑धात् । चक्षुर्दोषापहाराय, भारपट्ट इवोच्चकैः ॥ १५४॥ सौवर्णैस्तण्डुलैर्मेरु-पर्वतांशैरिवाऽऽगतैः । पुरोष्टाशाजयायेव, स लिलेखाऽष्टमङ्गलीम् ।। १५५ ॥ पुष्पैः सुगन्धिभिर्वास-र्वासोभिश्च तदर्चयत् । कल्याणीभक्तयोऽन्येऽपि, जनाः पूजितपूजकाः॥१५६॥ अशोकतरुवत्तीर्थ-करवञ्चक्रभृत्ततः । त्रिश्च प्रदक्षिणीचक्रे, चक्रं तुष्टाव चोचकैः ॥ १५७ ॥ तत्रैव विहिताऽऽवासो,-ऽष्टाह्निकां तस्य निर्ममौ । मङ्गलस्नानहेतुश्च, स्नानागारमगादसौ ॥ १५८ ॥ तं मुक्तहारनेपथ्यं, धृतस्त्रानीयवाससम् । तलैः सहस्रपाकाद्यै-रभ्यानञ्जुश्च मईकाः ॥ १५९ ॥
भूकम्पकारणे विष्णुकुमारवृत्तान्तः
For Private and Personal Use Only