________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ससमः सर्गः
श्रीमुनिसुव्रतखामिचरितम्
॥१३४॥
प्रतिबुद्धः कुमारोऽथ, नीयमानो नभोऽङ्गणे । मुष्टिमुत्पाटयाश्चक्रे, वज्रदण्डमिवायताम् ॥ १३०॥ ततो वेगवती वेगा-दुवाचेदं सुलोचना । मा कुपः स्थामधामेश!, चरितं शृण्विद वरम् ॥ १३१ ॥ वैताट्यपर्वते सूरो-दयं नामाऽस्ति पत्तनम् । तस्मिन्निन्द्रधनुर्नाम, सर्वविद्याधरेश्वरः ॥ १३२ ॥ श्रीकान्ता मुख्यकान्ताऽस्ति, जयचन्द्रा सुता तयोः । समानरमणाप्राप्तः, पुरुषद्वेषिणी च सा ॥१३३॥ सायदा बहिरुघाने, जयचन्द्रा गती सती । सुश्रावकैस्तरङ्गितं, भवतो गुणगुम्फितम् ॥ १३४ ॥ गीतश्रुतेरभूदुत्का, त्वयि भर्तृत्वकारिणी । अथवा शरणं तस्या, मरण केवलं विभो ! ॥१३५ ॥ दुःखापन्नामिमां वीक्ष्य, चिन्तासन्तानपूरिताम् । अहमुक्तवती यामि, कस्तवाऽऽधिः प्रगल्भते १ ॥१३६॥ तयोचे कथितं भद्रे !, कः सुखं मे विधास्यति ? । वार्ताप्रश्नपरः सर्वो, न पुनः दुःखहारकः ॥ १३७ ॥ मयोचे सुभगे ! नूनं, तब दुःखं हराम्यहम् । आत्मानमपि संहृत्य, तव वाल्लभ्यवृद्धये ॥ १३८ ॥ जयचन्द्रा ततः स्माह, पुरुषद्वेषिणी पुरा । इदानीन्तु महापो, पतित्वे दत्तमानसा ॥ १३९ ॥ भद्रे ! सर्व करिष्येऽहमानयिष्ये तव प्रियम् । मा विषादपराभूस्त्वं, कार्यसिद्धिः शनैः शनैः॥१४॥ अमुमर्थ तयोः पित्रो-यथातथमचीकथम् । तावपि प्रीतिमाधत्ता-मनुरूपवरेच्छया ॥ १४१ ॥ देव: तस्या वयस्याऽहं, वेगवती नभश्वरी । ताभ्यां निर्देशतोवाऽऽगां, तवाऽऽनयनकर्मणि॥१४२॥ एतदर्थे मया चक्रे,-ऽपहारस्तव सुन्दर !। हृत्पद्मभास्करेदानी, मुश्च संक्षोभमात्मनः ।। १४३ ॥ ततस्तेनाऽभ्यनुज्ञाता-ऽनैषीत्सुरोदये पुरे । उदियाय ततः सूरो, महापद्मदिक्षया ॥१४४॥
नवमो भवः भूकम्पकारने विष्णुकुमार
वृत्तान्तः
॥१३४॥
For Private and Personal Use Only