________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एतासां युगपत्प्राप्तं, मरणं केलिकानने । एतास्त्रातुं पुरोऽभ्येति न वीरः कोऽपि विक्रमी ।। ११५ ॥ विभाव्येति महापद्मः, सद्य स्थानां महीयसाम् । अरे रे ! व्यालवेताल !, वीक्षस्व मम सन्मुखम् ॥ ११६ ॥ इत्युक्त्वाऽभिमुखं तस्य, दधावे व्यालकुञ्जरः । काश्यपीं पादविन्यासैः, कम्पयन्कर्णतालवत् ॥ ११७ ॥ अस्मदथ महात्माऽयं यमागारे न्यचिक्षिपत् । आस्यं दत्त्वा निजप्राणा- नित्यूचुः परयोषितः ॥ ११८ ॥ जिजिद्विद्धीति वाक्योपैः, खेलयन्व्यालदन्तिनम् । खेदयामास निःशेष - शस्त्रशास्त्रार्थकोविदः ॥ ११९ ॥ क्षणादागच्छतस्तूर्ण, तस्य व्यालस्य सन्मुखम् । कुण्डलीकृत्य चिक्षेप, निजोत्तरपटं पुरः ॥ १२० ॥ विव्याध सिन्धुरो मत्तो, दन्ताग्रैरुत्तरच्छदम् । मलिनानां मदान्धानां कुतः स्यान्मदनिस्तरः॥१२१॥ पुच्छेनाऽस्य महावंश - मारुरोह नृपात्मजः । कलापं पूरयामास, द्विपश्च वशमानयत् ॥ १२२ ॥ वशीचक्रे महापद्मो, व्यालं बालमिवोच्चकः । उपगण्डञ्चपेटाभिः कण्ठे चाङ्गुष्ठपीडनैः ॥ १२३ ॥ बन्धुबुद्ध्याऽपरो लोकैर्वण्यमानपराक्रमः । आरोहकाय निर्मान - कायमर्पितवानमुम् ॥ १२४ ॥ नृणां जयजयारावे - राहूत इव भूपतिः । महासेनः समं तत्राऽऽगमत्सामन्तपत्तिभिः ॥ १२५ ॥ प्रधानकुलभूरेष, विक्रमाधिकरूपवान् । वितर्येति महीपाल-स्तं निन्ये निजवेश्मनि ॥ १२६ ॥ तेन कन्याशतं स्वीय, भूनेता पर्यणाययत् । आप्यते हन्त केनाऽपि तादृक्पुण्यधरो नरः ॥ १२७ ॥ भुञ्जानस्य समं भोगां - स्ताभिः साकं नृपात्मजः । संस्मृतिर्मदनावल्या, अजायत दिवाऽनिशम् ॥ १२८ ॥ अन्येद्युः शयितः पद्मः, शय्यायां निशि विद्यया । वेगवत्याऽपजहेऽसौ विद्याभृत्सुतया छलात् ॥ १२९ ॥
For Private and Personal Use Only
नवमो भवः
भूकम्पकारणे विष्णुकुमार
वृत्तान्तः