SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामि सप्तमः सर्गः चरितम् ॥१३३॥ नवमो भवः तद्विप्लवमयात्पन-मवोचत तपोधनः । वत्स! स्वच्छमते ! मार्गो, गच्छतस्ते शिवाय च ।। १०१॥ श्रुत्वाऽध्यायदसौ पद्मो, युगपञ्चक्रिणौ नहि । मच्चित्तमस्यां रक्तं तु, भवेयं चक्रभृत्ततः॥ १०२॥ ममैव हि गृहिण्येषा, भविता कमलानना । निषिद्धमपि यच्चित्त-मस्यां धावति साम्प्रतम् ॥ १०३॥ निश्चित्येति महापद्मो, मुक्तवांस्तापसाश्रमम् । भ्रमन्नाप पुरं सिन्धु-सदनं नाम सुन्दरम् ॥१०४॥ तत्र पूर्वदिगुद्याने, नागपुंनागमालिनि । वहत्कुल्यातटीटीक-मानमानसपक्षिणि ॥१०५॥ महामधूत्सवे पौर-नार्यः शृङ्गारचारवः । जगुर्गीतानि ननृतुः, पञ्चमखरबन्धुरम् ॥ १०६ ॥ युग्मम् ॥ जलकेलिं व्यधुः काश्चि-जलदेव्य इवोज्वलाः । प्रियं कनकशृङ्गीभिः, सिञ्चन्त्यः प्रेमपादपम् ॥१०७॥ अनुयान्ति कुरङ्गाक्ष्यः, प्रेयांसमपि सागसम् । आदेशादिव दुर्जेय-मनोभवगुरोर्गुरोः ॥ १०८॥ तत्केलितुमुलं श्रुत्वा, महासेनमहीभुजः। हस्तीन्द्रः स्तम्भमुद्धान्तो,-ऽभनक्कदलिकाण्डवत् ॥१०९ ॥ आरोहको निपात्योच्च-भञ्जन्पुरवरण्डकान् । गोणीरुच्छालयन्व्योम्नि, नालिकेरफलोपमाः॥ ११ ॥ देहे वायोरपि स्पर्श, सहमानो न जातुचित् । प्रतीकारैः परित्यक्तः, प्रतीकाराक्षमैरलम् ॥ १११॥ सबलः प्रबलं गर्जन , मुक्त्वा नगरगोपुरम् । नगरीवहिरुद्यानं, द्विपः सर्प पाययौ ।। ११२ ॥ ॥विभिर्विशेषकम् ॥ प्रणेशुदैरतः पौरा, नार्यस्तत्रावतस्थिरे । गजेन्द्रगर्जितैः क्रूर-मत्रस्तम्भितविग्रहाः ॥११३ ॥ नक्रग्रस्तमरालीव कुररीव चलेक्षणाः । क्रोशन्तीः प्रेक्ष्य पद्माक्षीः, पद्मोञ्जनि दयापरः ॥ ११४ ॥ भूकम्पकारणे विष्णुकुमारवृत्तान्तः ॥१३३॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy