SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीमुनिसुव्रतस्वामिचरितम् ॥ १३५ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तमाशुद्वर्तयामासु - दिव्यचूर्णेन चक्रिणम् । स्वर्णकुम्भैः करोत्क्षिप्तैः, स्नपयामासुरङ्गनाः ।। १६० ।। अथ चत्री कृतस्नानः कृतचारुविलेपनः । संव्यानः शुशुभे वस्त्रे - हरहासैरिवोज्वलैः ॥ १६९ ॥ गुणौघैरिव नेपथ्यैः सर्वाङ्गीणैर्विभूषितः । उद्घोष्यमाणमाङ्गल्य, चक्री द्विरदमासदत् ॥ १६२ ॥ सर्वतो ध्वनयन्योद्धु, व्याहरन्भिव विद्विषः । प्रस्थानमङ्गलाख्यायी, दुन्दुभिर्व्यानशे दिशः ।। १६३ ॥ समदैर्द्विरदैरुचै- जङ्गमैरिव पर्वतैः । अश्वैः सूर्याश्वविजय - प्रस्थितैरिव सर्वतः ॥ १६४ ॥ रथैः स्वयंवरागारै -रिव जयश्रियः । अन्वितः पत्तिसङ्घातः सिंहरिव सविक्रमैः ॥ १६५ ॥ त्रयोदशमहारत्ने - द्वेषिद्वेषविजित्वरैः । महापद्मो महाबाहु - श्री चक्रानुगोऽचलत् ॥ १६६ ॥ ॥ त्रिभिर्विशेषकम् ॥ अनुकूलैस्तदोत्कर्ष - वल्लीपल्लवनाम्बुदः । आख्यायि दिग्जयस्तस्य शकुनैर्गणकैरिव ॥ १६७ ॥ अथ योजनमानेन, प्रयाणेनान्वहं व्रजन् । जगाम मागधं तीर्थ-मर्थसिद्धेरिवाऽऽलयम् ।। १६८ ।। तीर्थकुमारमेषोऽपि कृत्वा मनसि मागधम् । कृताऽष्टमः संयुगीनं, रथमध्यास्त चक्रभृत् ॥ १६९ ॥ चतुर्घण्टरथारूढो, नाभिदनं पयोऽम्बुधेः । गत्वाऽधिज्यं धनुः कृत्वा, नामाङ्कं वाणमक्षिपत् ॥ १७० ॥ द्वादशयोजनान्येषो ऽतिक्रम्य क्षणमात्रतः । मागधेशसभामध्ये, पपात हृदि शल्यवत् ॥ १७१ ॥ तेनास्य मारुतेनेव, क्रोधवह्निरदीप्यत । ऊर्ध्वभ्रूपल्लवोल्लास - धूमवल्ली भयानकः ॥ १७२ ॥ तत्र मत्रानिवाssलोक्य, चक्रिनामाक्षराण्यसौ । गूढपादिव शान्तोऽभू- नासाध्यं किं धनुष्मताम् ! ॥१७३॥ For Private and Personal Use Only सप्तमः सर्गः नक्मो भवः भूकम्प कारणे विष्णुकुमारवृत्तान्तः ॥ १३५ ॥
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy