SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir OXOKAM HaXaxaxekaxXOXOXOXOXOX सप्राभृतः समागत्य, सोज्वोचच्चक्रवर्तिनम् । तवाऽऽज्ञाकारकोऽस्मी-ति बुवंस्तेन विसर्जितः ॥१७॥ आत्मना पत्रिणं मुक्त्वा , कोटीरकुण्डले अपि । तद्दत्ते प्राप्य पूर्वस्या, निरवर्तत चक्रभृत् ॥ १७५ ।। कटिसूत्रं रत्नमयं, वरदामाऽधिपो ददा । चूडामणिकटकानि, तस्मै प्रभासपस्तथा ।। १७६ ॥ याम्यायां वरदामाख्यं, पुरं प्राग्वदसाधयत् । प्रतीच्याञ्च प्रभासेशं, पूर्ववञ्चक्रनायकः ॥१७७॥ सोयात्सिन्धुं तथाऽऽदत्ते, रत्नभद्रासने उमे। ततो वैताख्यमभ्यगात् , साधयामास तत्पतिम् ॥१७८॥ गुहां तमिस्रांगतवान् , कृतमालमसाधयत् । स्त्रीरत्नयोग्यनेपथ्यं, तद्दत्तं प्राप्य च स्थितः॥ १७९ ॥ चक्रिणः शासनात्सिन्धु-मुत्तीर्य गुरुवर्त्मना। प्रथमं निष्कूटं सिन्धोः, सेनानीरप्यसाधयत् ॥ १८०॥ ततो निवृत्त्य सेनानी-शुक्रिणः पार्श्वमभ्यगात् । उद्घाटयत्तमित्रां च, स दण्डेन कृताष्टमः॥१८१॥ चक्रीभरत्नमारूढः, कुम्मेऽस्य न्यस्य दक्षिणे । मणिरत्वं प्रकाशाथ, तमिस्राश्चाविशद् गुहाम् ।। १८२ ।। व्यधादेकोनपश्चाश-मण्डलान्यर्कबिम्बवत् । काकिणीरत्नतोजाच्छ-त्तदुद्द्योतेन चक्रभृत् ॥ १८३॥ उन्मग्नानिमग्ने नद्या-वुत्तीर्य गुरुपद्यया । स्वयमुद्घाटितेनोदक्-द्वारेण च विनियया ॥ १८४ ॥ परभाग गते तस्मिन् , किराता योद्धुमुद्यताः। धिक्परैः परिभूतानां, समाना न परिस्थितिः।। १८५ ॥ अथाभिद्यन्त करिणो, मृत्स्नापिण्डवदुच्चकैः। कलिङ्गवदखण्ड्यन्त, शातकुम्भैस्तुरङ्गमाः॥१८६॥ अत्यन्तास्तक्षुरप्रौः, कर्तरीभिरिव ध्वजाः । आन्तरं तापिनिखाना, योधर्दण्डैः फलानिव ॥ १८७ ॥ प्रहारमिषमासाद्य, तव्यथामथिता इव । लुठन्ति धरणीपीठे, निर्जीवा इव कातराः॥१८८॥युग्मम्।। नबमो भवा भूकम्पकारणे विष्णुकुमारवृत्तान्तः For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy