SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इतश्च नाहलाधीश -पत्नीं जातस्तनन्धयाम् । सखीजनोच्चार्यमाण - चण्डिकागीतमालिकाम् ॥ १०३॥ कणवीरप्रसूनौष- पूर्णचङ्गेरिकागणाम् । सहानीताजकस्थूल - बर्करव्यग्रसेवकाम् ॥१०४॥ गुणबद्धसहानीत -श्वानसन्दोहभीषणाम् । राक्षसीमिव दुष्प्रेक्ष्या - मपश्यन्मेघवाहनः॥१०५॥ [त्रिभिर्विशेषकम् ] इतश्च कश्चिदभ्येत्य, प्रोचेऽमुं मेघवाहनम् । मोचितोऽसि मम स्वामि-पल्या पुण्यमहोदधे ॥ १०६ ॥ इत्युक्त्वा बहिबन्धांस्तान्, कालपाशानिवायतान् । चिच्छेद स कुमारस्य, कुमारस्तमुवाच च ॥ १०७॥ बद्धोन्मुक्तस्त्वया चक्रे, यथाऽहं खामिशासनात् । तथा कुर्वपि निःशेषान्, पङ्किभेदे हि पातकम् ॥१०॥ हंहो भद्र ! मम खामि-पली सामीप्यवर्तिनी । एका सुलोचना तस्या, आग्रहान्मोचितो ननु ॥१०९।। निदेशादधिकं भद्र ! सेवको विदधाति न । आज्ञाभङ्गे हि नाथाना-मगदं मरणं किल ॥११०॥ अथ स्मित्वाऽवदन् मेघो, मा वादीः सुहृदीदृशम् । अवश्यमेकदा मृत्यु-भविष्यति यथा तथा ॥ १११॥ यद्यमीषां भवेन् मृत्यु-स्तदा सम्पद्यतां मम । एकमार्गप्रवृत्तानां, गतिरेकैव पान्थवत्॥ ११२ ॥ एतद्विस्मयकृद्वाक्यं, श्रुत्वा नाहलपूरुषः । उवाच स्वामिनः स्वस्थ, पुरतस्तत्सविस्तरम् ॥ ११३ ॥ अहो ! दयापरः कोऽपि, निराकासो वपुष्यपि । कृतत्राणपरप्राण-प्रयाणे क्षत्रियाग्रणीः ॥ ११४ ।। सर्वेषामपि लोलत्वं, भवेजीवितरक्षणे । लोकोत्तरश्चमत्कार-परः कोऽप्यस्य विक्रमः ॥ ११५॥ लोलुपता। HaXXXXXXXXXXXX प्रथमः भवः मेघवाहनवृत्तान्त: (OXOXOXOXOXOXOXOXOXO-KO-XOKEKOS For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy