________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमुनिमुव्रतखामि
प्रथमः सगे:
चरितम्
॥४॥
हा! प्रिये ! पबिनीपत्र-नेत्रे! पावनदर्शने! । कथमेकाकिनं मुक्त्वा, गता निष्ठुरमानसे! ॥९॥ केनापि ह्रियमाणेयं, किं न दृष्टा वनेश्वराः!। नाज्ञातं वः समस्त्युच्चै-रवधिज्ञानवैभवात् ॥ ९१ ॥ विलप्येति सुतो राज्ञः, श्रान्तः सुप्तस्तरोस्तले। निद्रां शिश्राय निद्रा हि, खेदच्छेदकरी सखी ।। ९२ ॥ ___ इतश्च नाहलैर्लोलैः कालरात्रिसुतैरिव। सुप्तोऽप्येष धृतो धीरो, निद्रितः किं करोति हि? ॥ ९३ ॥ बद्धो मयूरबन्धेन, गाढमेभिर्दुरात्मभिः। परहस्तगतानां स्यात्, किंन कष्टं शरीरिणाम् ॥ ९४ ॥ हताजमहिषवात-रक्तालिप्तवितैर्दिकम् । बद्धाभिः [क्षुद्र ] घण्टाभिदृश्यमानाभिरावृतम् ॥ ९५ ॥ अस्थिव्यूहकृतत्रासं, दह्यमानपलङ्कपम् । मार्यमाणलैलायोद्यन्नाशभनवरण्डकम् ॥ ९६ ॥ एकत्र लम्बमानोरुवराहपललाविलम् । एकत्र निहतद्वीपत्वचा - व्याकीर्णपादपम् ॥ ९७ ॥ निधानमिव भीतानां, पिधानमिव सम्मुदाम् । निरयस्येव सौदर्य, यमक्रीडागृहोपमम् ॥ ९८ ।। वेतालव्यालरूपाली-करालविपुलाङ्गणम् । स नीतश्चण्डिकावेश्म, तैरुद्दण्डक्रियोद्भटैः ॥ ९९॥
[पञ्चभिः कुलकम् ] चण्डिकाप्राङ्गणे बद्धा-नवान्दीनाऽऽननानव । कृतान्तनगरोद्यान - सहायाताध्वगानिव ॥ १० ॥ क्रन्दन्तो रुदतः कामं, स्मरन्तो गोत्रदेवताः । याचमानान्पयःपान-मद्राक्षीदेष पूरुषान् ॥१०१॥ [युग्मम् ] न्यूनपूरणताकारी, सम्पन्नोऽयं हहा! नरः । इत्यचिन्त्यत तै-बद्धैरमुं दृष्ट्वा नरोत्तमम् ॥ १०२ ॥ १ भिलैः। २ नोदितः क० सि. डे। ३ वितहिका- वेदिका। लुलायः - महिषः ।
प्रथमः भवः मेघवाहनवृत्तान्ता
॥
४
॥
For Private and Personal Use Only