SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामिचरितम् प्रथमः सर्गः FoXXXXXXXXXXX अथ पद्मावददेव ! ममायं प्राणवल्लभः । परोपकारनिष्णातः, सञ्जया मेघवाहनः॥११६ ॥ तदाकर्ण्य पुलीन्द्रोऽपि, जामिं पद्मामुवाच च । गुरुः स्वसृपतिर्मेऽसौ, गत्वा सम्भावयाम्यमुम् ॥११७।। तत्रैत्य प्रणिपत्यैनं, सोऽमुञ्चन्नवभिः समम् । किमेतदिति पप्रच्छ, पल्लीशं मेघवाहनः॥ ११८ ॥ कस्मादमी नराः साधु-धर्मसंख्याः प्रमीलिताः। कस्माच्चण्डीपदाम्भोज-पूजाऽथ न्यगदच्च सः॥११९॥ ___ जामीश! मम गेहिन्या, एवमौपायिकं कृतम् । यदि मे नन्दनो भावी, नयनानन्ददायकः ॥१२०॥ ततस्ते पुरतो देवि! नृणां दशकमञ्जसा । हनिष्याम्यजवत् कामं, कृतपूजामहोत्सवम् ॥ १२१ ॥ [युग्मम् ] तस्मान्नृदशकं भद्र ! मीलितं पूजनोत्सवे । उपयाचितविघ्ने हि, भवेद्वातः स्तनन्धये ॥ १२२ ।। इत्युदित्वा सपत्नीक-ममुं नीत्वा निजे गृहे । पूजयित्वा सुसाहाय्यं, प्रेषयामास पल्लिपः ॥ १२३ ॥ ___ अथापृच्छदयं स्वच्छ -मानसो घनवाहनः। प्राणप्रियतमे पल्लयां, कथं त्वं समुपागता?॥१२४ ॥ साऽप्यूचे बृहती वेलां, यावदस्थां वने प्रिय ! । तावन्नागाजवात् भाग्य-पूरे दूरे गते मम ॥१२५ ॥ ततः शून्यमनाः स्वामि-स्तत्र चक्रप्रियोपमा । चक्रभ्रमेण भ्राम्यन्ती, स्थिताऽहं दिवसाष्टकम् ।। १२६।। नवमे दिवसे नाथ!, धृता नाहलपूरुषैः । अर्पिता स्वामिनः स्वस्यै-तस्य सन्मार्गगामिनः ॥ १२७ ॥ मां दृष्ट्वा नाहलवामी, नमश्चके खजामिवत् । प्रायश्चोक्षेतराश्चोक्षा-द्विशिष्यन्ते क्रियाक्रमैः॥१२८॥ अतः परं विजानासि, परन्तप ! ततः परम् । विधिरेव प्रगल्भोऽस्ति, वियोगघटनाकृते ॥ १२९ ।। प्रथमः भवः मेघवाहनवृत्तान्तः ।। ५ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy