________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयः सर्गः
श्रीमुनिसुव्रतस्वामि
चरितम् ॥३२॥
सप्तमो भवः
कदाचित् खेलयामास, गजानैरावतद्युतीन् । शक्रवद्विविधैः साकं, सुरज्येष्ठमहीपतिः ॥ ३४५ ॥ कदाचिदुद्यानगतो, वृत्तो मित्रैर्गुणैरिव । चिक्रीड विविधैः क्रीडा-चक्रैर्वक्रेतराशयः ॥ ३४६ ॥ कदाचिदुच्चैःश्रवसः, सोदरान्भूगतानिव । लातपातस्फुरद्धोर्य-वर्यान्सोऽश्वानवाहयत् ।। ३४७॥ कदाचिच्चित्रकाव्यानां, रहस्यानि व्यचारयत् । एकस्थानधियाऽऽसीनैः, रसैः सर्वैरिव स्थितैः॥ ३४८।। न सीदति यथा धों, नार्थो याति क्षयं तथा । यथा न तरलायन्ते, बाह्याभ्यन्तरवैरिणः ।। ३४९ ।। यथा न स्थानविन्यस्तः, प्रकृत्यपि विरज्यते । संसाराशेषसर्वस्व-मन्वभूभूपतिस्तथा ॥ ३५॥
पुर्यामन्येधुरुद्याने, नाम्ना नन्दनसज्ञिके । हृदयानन्दनो नाम, मुनिरागान्महातपाः ॥३५१॥ तदागमनमङ्गल्य-माकारामपालकात् । यथेच्छं पीतपीयूष - गण्ड्ष इव सोवृषत् ॥ ३५२ ॥ तं नमस्कर्तुमुर्वीश-श्वचालाञ्चलमानसः । पिदधानो वरच्छत्र-दिवं हंसगणैरिव ॥ ३५३ ।। दन्तावलैबलोदाम-रैन्भ्रमुवल्लभायितः । तुरगैचापि मार्तण्ड -रथादपहृतैरिव ॥ ३५४ ॥ स्थैः श्रोत्रपथाध्वन्य - चारुचीत्कारबन्धुरः। अनन्तैर्भक्तसामन्तैः, समन्तात् परिवारितः ।। ३५५ ॥ भूचरखर्वधूभ्रान्ति-प्रदवारपुरन्ध्रिभिः । चामरैः रत्नखचित-ज्यमानः पदे पदे ॥ ३५६ ॥ चन्दिभोगावलीपाठ-स्पर्धाप्रसृमरैरिव । नादैर्मङ्गलतूर्याणां, पिदधद्रोदसीतलम् ।। ३५७ ॥ धर्मसत्रैर्वृतो मित्र-रनेकैः श्रीविकखरैः । पदातिभिश्च पारीन्द्र-प्रौढविक्रमविश्रुतैः ।। ३५८ ॥
धोयं भवस्य प्रथमा गतिः। २ पेरावतसमैः ।
॥३२॥
For Private and Personal Use Only