________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमो भवः
गजेन्द्रस्कन्धमारूढः, प्रौढप्रसृतभावनः । तमुद्यानमथ प्राप, नन्दनं वासवो यथा ॥ ३५९ ॥
॥ सप्तभिः कुलकम् ।। दूरादेव बनीनाथः, करिस्कन्धान्मदादिव । उत्तीर्य राजचिहानि, पञ्चाऽमुश्चत्समाहितः ॥ ३६० ।। क्रोधान्धकारमात्तेण्डे, मानाचलपविप्रभम् । मायावल्लीतुषाराभं, लोभाम्बुधिघटोद्भवम् ।। ३६१ ॥ आरामं साम्यवल्लीना-मभिरामं महाव्रतैः । आत्माराम महासचं, मुक्तरागं विरागतः ॥ ३६२ ।। लब्धिरलाकरं श्रीम-जिनधर्ममिवाङ्गिनम् । हृदयानन्दनं नाम, महामुनिमलोकत ।। ३६३ ।।
॥ त्रिमिर्विशेषकम् ।। अथ प्रदक्षिणीकृत्य, मुनिनाथं जिनेन्द्रवत् । पुलकच्छपना बिभ्र-द्भक्ति मूर्ती ननाम तम् ।। ३६४ ॥ कांश्चित्पद्मासनासीनान् कांश्चिद्वज्रासनाश्रितान् । कायोत्सर्गस्थितान् कांश्चि-त्कांश्चिदर्धासनाश्रितान् ॥३६५।। काश्चन शीलाङ्गरथ - परावर्तनतत्परान् । कांश्चिदक्षैर्विनिक्षिप्त- भङ्गानानयतो भृशम् ॥ ३६६ ॥ कालानुष्ठाननिष्ठांस्तां -स्तत्त्वानान्यादृशोऽपि कान् । सिद्धान्तवाचिकं कांश्चित् कुर्वाणान् परया मुदा ॥३६७॥ पात्रलेपपरान् कांश्चित् कांश्चिन्मानमुपागतान् । शैक्षान् शिक्षयतः कांश्चि-कांश्चिच्च पठतः पटु ॥३६८॥ कांश्चित्कर्मप्रकृत्यादि-विचारग्रंथनिर्णयम् । कुर्वाणांशूणिभाष्याद्यैः, पदव्याख्याप्रकाशनैः ॥३६९।। कांश्चित्प्रकरणान्युच्चै - नूतनानि प्रकुर्वतः । वन्द्यान्वषन्दे निर्ग्रन्थान् , क्षमाश्रमणपूर्वकम् ॥ ३७॥
॥ पद्भिः कुलकम् ॥
For Private and Personal Use Only