SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः सगे: श्रीमुनिसुव्रतखामि चरितम् ॥३३॥ अथ नत्वा पुनः सूरिं, भूरिभावमनोहरः । मित्रैः सार्धमुपाविक्ष-चक्रे च विनयाञ्जलिम् ॥३७१॥ इतश्चम्पामहापुर्या, जयदत्ताबुपासकौ । ववन्दाते मुनिं भक्त्या, द्रव्यभावविभेदतः ॥ ३७२ ॥ मुनिप्रणीतसद्धर्म-देशनावसरक्षणम् । प्राप्याऽभाषिष्ट मुश्राद्धो, जयो गम्भीरया गिरा ॥ ३७३ ॥ एतस्यां चम्पानगाँ, गर्भश्राद्धो जयोऽस्म्यहम् । अयं दत्ताभिधः कुल्य-मिथ्यात्वग्रहिलाशयः ॥३७४॥ जिनदासाभिधः श्राद्धो, दृष्टान्तैर्विविधैनवैः। दत्तं प्रबोधयामास, मोचयामास दुर्गतेः ।। ३७५ ॥ धुर्येष्विव सुतेषूच्चै-न्यस्यौकोभारसम्पदम् । जन्मदीक्षादितीर्थेषु, वन्दमानो जिनेश्वरान् ।। ३७६ ॥ साधून जङ्गमतीश्चि, नमस्कुर्वन्पुरे पुरे । वर्षाणि द्वादशाऽभ्राम्यजिनदास उपासकः ।। ३७७ ॥युग्मम्।। आगादिदानीमेतस्यां, स पुर्यां श्रावकाग्रणीः। भगवन्तो भवन्तोऽपि भवान्तकरणोद्यताः॥ ३७८ ॥ भवतस्तत्रभवतः प्राप्तानन्तुं महानधान् । दत्तमाह्वातुमगम - मवदं भवदागमम् ॥ ३७९ ॥ दत्तः प्रोवाच मे धर्मा-चार्यों मात्सर्यवर्जितः। जिनदासाभिधोऽभ्यागा-दद्य तर्हि महामनाः ॥३८०॥ अप्रणम्य सुहृद्धर्माचार्य वन्दे कथं मुनिम् ? । प्रतिबध्नाति हि श्रेयः, पूज्यपूजाव्यतिक्रमः ॥३८१॥ अयमर्थोऽमुनाभाणि, किमयुक्तः किमन्यथा । मुनिनन्दन! मे भिद्धि, संदेहं सत्कथानकात् ॥३८२॥ अथोवाच मुनिरेहि, ध्वान्तभ्रंशनिशात्ययः। शृणु श्रोत्ररसास्वाद्यं, युगवाहोर्निदर्शनम् ॥ ३८३ ।। अस्ति स्वस्तिनिभं धात्र्यां, नाम्ना पुरं सुदर्शनम् । हस्तियुथैरिवाकीणं, जनैर्दानकरोन्नतः ॥३८४॥ राजा मणिरथो नाम, तस्यामासीन्महारथः । विद्विषो यत्प्रतापार्ताः सिन्धुमध्यानि भेजिरे ॥३८५॥ सप्तनो भवः ॥ ३३ ॥ युगबाहुनिदर्शनम् For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy