SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * * * * * सप्तमो भवः * युगवाहुरभूत्तस्य, कनीयान् युगबाहुभृन् । नदीनमन्थने मन्था-चलाद्रिरिव जङ्गमः ॥ ३८६ ॥ तस्याऽभूत्प्रेयसी प्रेम-स्वर्णवर्णाद्रिचूलिका । स्त्रीषु रेखेति मदनरेखाख्या वपुषः श्रिया ॥ ३८७ ।। कलाकलापकमला-खेलाकमलमुज्ज्वलम् । नाम्ना चन्द्रयशाश्चन्द्र-यशाः सुनुरभूत्तयोः ॥ ३८८ ।। अमन्दमकरन्दाली- मत्तालिललने वने । रतिप्रिय इवाऽक्रीड-त्तया साकं कदाचन ॥ ३८९ ॥ सौराज्यमिव सप्ताङ्ग, सिन्धुरं सिन्धुरोत्तमम् । अखेदात् खेलयामास, युगबाहुः कलानिधिः ॥ ३९० ।। समापन्ना इव प्रौढिं मना इव मुदम्बुधा । अनुलिप्ता इव सुखैः, समुन्नतिमया इव ॥ ३९१ ।। शुभैरनुपमैः पूर्णा- इव प्रीतिमया इव । भूयांसो वासरा जग्मु-स्तस्य त्रिचतुरा इव ।। ३९२ ॥ [युग्मम् ] कुट्टिमोपरिभूमिस्थो, वीक्षमाणः पुरःश्रियम् । गवाक्षे युवराजस्य, दृष्टिं गजाऽन्यदा ददौ ॥ ३९३ ॥ निरङ्कुशतया चक्षु-र्मदोन्मत्तद्विपस्य च । अन्तःकरणसिंहस्य, दुर्निवारतया भृशम् ॥ ३९४ ॥ निरारेकाविवेकित्वात्त- त्तच्छास्त्रानिरीक्षणात् । समासन्नसमापन्न दुर्गदुर्गतिपूर्त्तितः ॥ ३९५ ॥ प्रेम्णा मदनरेखायां, पताकायां मनोभुवः । तस्य सोदर्यसुन्दयां, समगस्त युग दृशोः ॥ ३९६ ।। ॥त्रिमिर्विशेषकम् ।। एनामुद्वीक्ष्य चक्षुाम् , भूपतिः प्रीतिनिभरम् । चकार चिन्तनां चित्ते, पुष्पकेतुबशम्बदः ॥३९७॥ आस्वं हास्यकरं चन्द्र-महसां महसा भृशम् । अस्या नेत्रेऽजिनीपत्रे, त्रिवली प्रीतिकन्दली ॥३९८॥ समुद्रमन्थने KeXXXXXXXXXXXX * युगबाहुनिदर्शनम् * * * * * For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy