________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयः
श्रीमुनिमुव्रतखामिचरितम्
सर्गः
॥४१॥
सप्तमो भवः
XOXOXOXOXOXOXOXOXOXOXO7
युगबाहुरितिख्यात-स्तस्याहमनुजः सखे!। केनापि हेतुनोद्याने, हतोऽहं तरवारिणा ॥ ५९५ ॥ ततोऽहं रौद्रध्यानेन प्रेरितो नरकालये । यावदास्थां सखे! धर्म-देशनाऽअभ्यताऽनया ।। ५९६ ॥ संवेगाम्बुधिकल्लोले-खि शान्तिमयैरिव । सिद्धान्ताम्भोधिपीयूषै-रिख वाक्यैर्मनोहरैः ॥ ५९७ ॥ अनया प्रापितः स्वर्ग, पञ्चमं पावनाशयः । ततस्वीर्वन्दिता पूर्व, स्मृतः सिद्धान्तगीरिति ॥ ५९८ ॥
(यत:-)यो येन स्थापितो धर्म, गृहिणा साधुनापि वा । स तस्य जायते धर्म-गुरुर्धर्मोपदेशतः॥५९९॥ अथाऽभ्यधीयताऽनेन, चारणेन महात्मना । साधु साधु सुधाहार! वर्णनीया महासती ॥ ६०० ।। ततो देवेन जगदे, जिनधर्मे व्यवस्थितम् । यदस्ति सारं तद् ब्रूहि, धेहि धेहि सुवासनाम् ।। ६०१॥ अथाऽवोचत निर्ग्रन्थः सारमेतजिनागमे । साधर्मिकाणां वात्सल्यं ताच्छील्यं शिवसम्पदः ॥ ६०२ ॥ (यदूचे-)चक्रे तेन जिनार्चनं स विदधे सम्यग्गुरूपासनम् , तत्त्वं तेन जिनागमस्य कलितं, सोनति स व्यधात् । सत्यङ्कारितमेव तेन सुधिया निर्वाणखर्गाऽद्भुतं, यः साधर्मिकगौरवं वितनुते हृष्टो गुरूणामिव ॥६०३।। इति श्रवणतो देवो, योजिताऽञ्जलिपल्लवः। ऊचे मदनरेखां तां, रेखां शीले समुञ्चले ॥६०४॥ साधर्मिकोचिताऽऽदेशो, मम, साध्वि! प्रदीयताम् । साधर्मिकं हि यत्क्षेत्रं,सप्तक्षेभ्यां विशेष्यते॥६०५॥ अथाऽऽचख्यौ सती हृष्टा मम वैरङ्गिकं मनः। दूरं सुतमुखाम्भोज-वीक्षाकौतुकमङ्गलम् ॥ ६०६ ॥ सम्पादयामि शीघ्रं त-दित्युक्त्वा त्रिदशाग्रणीः । दिव्यप्रभावतः साध्वीं, निनाय मिथिला क्षणात् ॥६०७॥ आनन्ददुवसन्ताभ, मनो नवरसायनम् । रक्षाकुण्डकराजिष्णु-कण्ठपीठं सुधा दृशाम् ॥ ६०८॥
XXXXXXXXXXXX
युगबाहुनिदर्शनम्
॥४१॥
For Private and Personal Use Only