________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयः सर्गः
श्रीमुनिसुव्रतस्वामि
चरितम् ॥४९॥
दम्पती निर्मिती येन, विधिना सोऽपि नूतनः । शङ्के पङ्केरुहोत्पत्तेः, ब्रह्मणः स्यात्कथं मतिः ? ॥८२४॥ एवं नगरनारीभि-वर्ण्यमानौ निरन्तरम् । सेवमानौ रेणं प्रीत्या, बहुकालमतीयतुः ॥ ८२५ ।। देवाऽनुभावतस्तस्या, भुवनोपरि सन्ततम् । आरामश्छत्रवत्तस्थौ, प्रतिपन्नपराः सुराः ॥ ८२६ ॥ इतो माहनगेहिन्या-स्तद्विमातुः सुताऽजनि । साऽपि यौवनभृजज्ञे, खैलूरी पुष्पधन्विनः ।। ८२७॥ तन्माता ध्यातवत्येवं, तच्छन्नं कूटनाटकम् । आरामशोभां तां हन्मि, ही! व्यामोहविजृम्भितम् ।।८२८॥ ततो मम सुतामेनाम् , परिणेता महीपतिः। ध्यात्वेति भणितो भट्टो, गोधूमादि समानय ॥ ८२९॥ यथा सुखादिकां काश्चि-दारामायै करोम्यहम् । अथ भट्टो जगादैवं, किं तस्या न्यूनता क्वचित् ? ॥८३०॥ यद्येवं प्रिय ! नन्दिन्याः, करणीयं निजाम्बया । अन्यथा मे सपत्नीत्व-दोषपोषो विषायते ॥ ८३१ ।। ततो भट्टेन गोधूम-प्रभृतावर्पिते सति । मोदकान्कारयामास, चातुर्जातकमिश्रितान् ॥ ८३२ ॥ तेषां मध्ये प्रचिक्षेप, गरलं कलुषाशया। कृत्याकृत्यविदो नैव, लोभेनान्धाः शरीरिणः ।।८३३।। अव्यङ्गे ते घटे न्यस्ता, मुद्रिता मुद्रया स्वयम् । द्विजोऽथ भणितो भद्र :, विन्यस्येमान् खमस्तके ॥८३४॥ न च कस्याऽप्यमी देया, नेया मत्तनयाऽऽलये । मुग्धत्वादसकौ भट्ट-स्तथेति प्रत्यपद्यत ।। ८३५ ॥ भणितव्यं पुनरिदं, भोक्तव्या मोदकाः सुते ! । सङ्केतमिति स प्राप्य, निजावासाद्विनिर्ययौ ॥८३६॥ उद्वहन् शिरसा कुम्भ, रक्षश्च निजजीववत् । जगाम पाटलीपुत्रो-पान्ते मुग्धो द्विजः क्रमात् ॥८३७॥ मानन्दम् । २ ब्राह्मणपत्न्याः । ३ शस्त्राभ्यासस्थानम् । ४ तमालपत्रेलाफलादिवस्तुचतुष्केण मिश्रितान् । ५ अखण्डे ।
| सप्तमो भवः आरामशोभा
कथा
॥४९॥
For Private and Personal Use Only