SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir सप्तमो भवः पुरो बहिर्वटाधस्तात् सुप्तः श्रान्तोऽथ माहनः । प्रियावाक्यादपि प्राज्य-पत्तिरप्येककस्तदा ।। ८३८ ॥ इतो नागकुमारस्य, सुहृदा वटवासिना । यक्षेण वीक्षितः कोऽय-मत्र सुप्तोऽध्वगः पुरः॥ ८३९ ।। सोऽज्ञासीदवधिज्ञानात् , तस्या मातुर्विचेष्टितम् । दूरस्थापि विमाता ही!, पुरःस्था प्राणनिग्रहे ॥८४०॥ ध्यात्वेति करुणापूर-पूरितो वटवास्यथ । मोदकानपजहे तान् , भाग्यं जागर्ति सर्वतः ॥८४१॥ सख्युर्नागकुमारस्य, परोपकृतिवत्यसौ । अतोऽहमपि चैतस्या, भवेयमुपकारकः ।। ८४२ ॥ तत्रान्यान्मोदकान्यक्ष-स्तत्क्षणात् क्षिप्तवानसौ । द्विजः सोऽभूद्विनिद्रोऽथ, यया राजनिकेतनम् ॥८४३॥ उपसौधमुपाविक्षत , प्रतीहारनिवेदितः । “ॐ भूर्भुवः स्वस्ति स्वाहा वषडिन्द्राय" चेत्यवक् ।।८४४।। खस्त्यस्तीति समुच्चार्य, समासीनो यथासनम् । घटं मुमोच भूपान्ते, स्फूर्जत्परिमलाकुलम् ॥ ८४५ ॥ देवाऽयं मम गेहिन्या, पुत्रीयोग्यो महाघटः । पूरितो मोदकैः कामं, प्रेषितोऽस्ति स्थलाशयात् ॥८४६।। आकारय मम सुतां, देव ! तद्दर्शनोत्सुकः । यस्मादपत्यसंस्पर्शः, प्रीतिकृच्चन्दनादपि ॥ ८४७॥ ततो राज्ञः समाहूते-रागादारामशोभिका । ननाम दूरतस्तातं, वीक्षाञ्चक्रे दृशा मुदा ॥ ८४८॥ राजा कौतुकितः कुम्भ, प्रमोदादुदघाटयत् । ततो गन्धः स्फुरन्नासा-प्रीणको घनसारवत् ॥ ८४९ ॥ प्रियेऽमी मोदका दैवा, ज्ञायन्ते गन्धतो मया । गन्धमात्रादपि मम, प्रणष्टा क्षुन्निशाचरी ।। ८५० ।। चकोरपक्षिणां क्षिप्तं, दर्श दर्श सुमोदकान् । स्वयमाद धराधीशो,ऽपूर्वाऽऽस्वादेन सुन्दरान् ॥ ८५१ ॥ आरामशोभयाऽन्येद्यु-विभज्याखिलमोदकाः । प्रेषिताः सर्वदेवीभ्यः, सर्वदेयं सुभोजनम् ॥८५२॥ आरामशोभा OXOXOXOXOXOXOXOXOKOK For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy