________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
BXaxkakakoXXXXXX
परं जीवाकुलः कालः, प्रयातुं तन्त्र युज्यते । अयं मिथ्यात्ववान् मन्त्री, विचारयत सम्प्रति ॥ ३७५ ॥ अथैषः सूरिरित्यूचे, पष्ठिवर्षशतीं तपः । तेपे विष्णुकुमारर्षि-र्भूत्वा चाखिललब्धिमान् ॥ ३७६ ॥ साम्प्रतं मन्दरगिरी, सोऽस्ति वर्षावधिस्थितिः । अग्रजश्चक्रिणोऽमुष्य, तद्वाक्यादेष शान्तिमान् ॥३७७॥ यस्तपोलब्धिभृद्भिक्षु-स्तमानेतुं प्रयातु सः । सङ्घकार्येषु लब्धीना-मुपयोगो हि लञ्धये ॥३७८॥ तत्रैको मुनिरप्यूचे, सहसाऽहं विहायसा। तत्र गन्तुं समर्थोऽस्मि, नाऽऽगन्तुं तपसोऽल्पतः॥३७९॥ अथोचुः सुव्रताचार्या, विष्णुरेव महामुनिः। त्वां समानेष्यते नूनं, तस्य शक्तिः प्रथीयसी ॥३८०॥ अथासी सुव्रताचार्या-नत्वा ताक्ष्य इवाम्बरे । उत्पत्य मन्दरक्षोणी-धरेऽगाच्चित्तवल्लघु ॥३८१॥ विष्णुसाधुरमुं दृष्ट्वा, चिन्तयामासिवानिदम् । प्रावृवाले कथं साधो-विहारो भवति क्षितौ ॥३८२॥ परं संघस्य सम्भाव्यं, कार्य किश्चन नाऽन्यथा । अयं महाव्रतधरः, परिपालितसत्तपः ।। ३८३ ।। इति ध्यानपरं विष्णु-मुनिं मुनिरवन्दत । तं निजागमने हेतुं, जगाद क्रोधबन्धुरम् ॥ ३८४ ॥ क्षणाद्विष्णुरमुं साधु, गृहीत्वा गमनं स्यात् । हस्तिनापुरमायासी-वन्दे सुव्रतक्रमौ ॥ ३८५ ॥ विष्णुर्नमुचिमभ्यागा-दथ साधुपरीवृतः । ववन्दिरे नृपो विष्णुं, विना नमुचिमन्त्रिणम् ॥३८६॥ विष्णुःप्रशमिनाम्मान्यः, सशान्तमिदमत्रवीत् । आप्रावृषमिहैवास-न्मुनयः सन्तु पत्तने ॥३८७॥ अयं वर्षतुरत्यन्तं, बहुजीवसमाकुलः । कथमेते महासत्त्वा, विहरन्ते दयाभृतः ॥३८८ ॥ अमीभिर्भिक्षुभिर्भिक्षा-वृत्तिभिस्तव पत्तने । वसद्भिः का क्षितिर्नाम, प्रत्युताऽशिवरक्षणम् ॥ ३८९ ॥
नवमो भवर भूकम्पकारणे विष्णुकुमारवृत्तान्तः
For Private and Personal Use Only