________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
COU
सप्तमः सर्गर
श्रीमुनि सुव्रतखामि
चरितम् ॥१४२॥
ततोऽन्तःपुरमभ्यागात् , स्वयं चक्रधरः सुधीः । प्रतिज्ञापालने सन्त - स्तरन्ते दुष्करेऽपि हि ॥ ३६१ ॥
मिति॥ ३६१ ॥ निर्गत्य नगरादेष, कपटात्क्रतुपाटके । वीक्षितोजनि दुष्टात्मा, त्रेताग्निकुण्डपूरकः ।। ३६२ ॥ तस्याभिषेकमाङ्गल्यं, कर्तुकामाः पुरीजनाः । आगच्छल्लिङ्गिनः सर्वे, विना श्वेताम्बरान्वरान् ॥ ३६३ ॥ सर्वेऽपि लिङ्गिनोऽप्ययु-विना निर्मलचीवरान् । मात्सर्यादिव दुर्बुद्धि-स्तच्छिद्रं स्फुटमैक्षत ॥ ३६४ ॥ आगत्य नगरस्यान्तः, सापेक्षं तानदोऽवदत् । कस्मान्ममाभिषेकाय, नाऽऽयाताः श्वेतभिक्षवः ॥ ३६५ ॥ ये केपि लिङ्गिनोऽप्यासं-स्तेऽप्यायासुर्मम ऋतौ । राजाऽभिगम्यः सर्वैर्हि, राजायत्तास्तपोधनाः ॥ ३६६ ॥ यद्विप्रिया पुनयं, भवतां विप्रियोऽप्यहम् । सदृशे सदृशं कुर्या-दिति वेदविदां श्रुतिः ॥ ३६७ ॥ केचित्परस्य माहात्म्यं, नहि द्रष्टुं सहिष्णवः । मुखबन्धः कृतः पद्म-रिन्दावपि कलापतौ ।। ३६८॥ त्यजतां मामकं राज्यं, गम्यतामन्यतो द्रुतम् । स्थातव्यं भवद्भिर्नात्र, मर्यादावर्जिताशयैः॥ ३६९ ॥ यद्यत्र भवतां किश्चि-द्वीक्ष्येऽहं श्रमणं क्वचित् । तदा तं मारयिष्यामि, न दोषः कथिते सति ॥३७०॥ अथोचे सूरिरप्येवं, येऽमी लोकोत्तरक्रियः। अथ भूपो जगादैवं, त्यजतां विषयो मम ॥ ३७१ ॥ सप्ताहात्परतो ह्यत्र, तिष्ठतां दस्युवन्मृतिः। भविष्यतितरां मुण्डाः!, कथितं पौरसाक्षिकम् ॥ ३७२ ॥ इत्युदित्वा जगामैष, सूरिरप्यवदन्मुनीन् । विधातव्यं किमत्रार्थे ?, यथामति निगद्यताम् ॥ ३७३ ॥ यत:त्रलोक्यवन्द्यपादाजो, भृगुकच्छपुरे स्थितः । दूरेऽस्ति सुव्रतखामी, कथं क्षेमो भविष्यति ? ॥३७४॥
| नवमो भवः
भूकम्पकारणे विष्णुकुमारवृत्तान्तः
॥१४२॥
For Private and Personal Use Only