________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पद्मोत्तरोऽप्यलाद्दीक्षां, गणभृत्सुव्रतान्तिके। साकं विष्णुकुमारेण, नैकाकी पुण्यवान् कचित् ३४६ आर्हतं मातृकं पद्मः, स्वपुरेऽभ्रामयद्रथम् । शनैः कार्याणि सिद्ध्यन्ति, नौत्सुक्यात्कार्यमेधते ॥३४७॥ प्रतिरथ्यं प्रतिरथ्यं, पूज्यमानं पुरीजनैः । स्वशासनमिवाकार्षी-द्धरण्यां भूपती रथम् ॥ ३४८॥ रासकाः परमार्हत्या, दीयन्ते स्म प्रतित्रिकम् । प्रतिस्थानं स्म तन्यन्ते, नाटकानि महात्मनाम् ॥ ३४९ ॥ रथभ्रमणकालं तु, श्रीमत्सुव्रतसूरयः । तत्रैव नगरे तस्थु-महापद्मोपरोधतः ॥ ३५० ॥ उन्नतिर्जिनधर्मस्य, विदधे पद्मचक्रिणा। कारयाञ्चक्रिरे विष्वग, चैत्यान्यद्रीनिवोच्चकैः ॥ ३५१ ॥ सुचिरं गुरुभिः सार्द्ध, विहृत्य नृपसंयमी । उत्पन्न केवलज्ञानः, शिवं पद्मोत्तरो ययौ ॥ ३५२ ॥ अस्य विष्णुकुमारस्य, तप्यमानस्य सत्तपः । अभूवन् लब्धयः सर्वा, याः श्रुता नान्यतीर्थिभिः ॥३५३॥ पक्षिराज इवोत्तुङ्गे, सुमेरौ विजहार सः । कामरूपधरो लब्धे-विद्यासिद्ध इवाऽवनौ ।। ३५४ ।। विविधाऽभिग्रहग्राही, निगृहीतमनोभवः । अनुज्ञाप्य गणाधीश - मेकाकी विहृतः क्षितौ ।। ३५५ ।। अन्यदा सुव्रताचार्या वर्षाकल्पविधित्सया। साधुशैक्षसमाकीर्णा, हस्तिनापुरमाययुः ।। ३५६ ॥ विदित्वा सुव्रताचार्याऽऽगमनं नमुचिः स्मरन् । प्राग्वैरं प्रतिचिकीर्षु- यजिज्ञपदिलापतिः ॥३५॥ प्रतिपन्नो वरः प्राच्यः, स च मह्यं प्रदीयताम् । न्यासापहारिणः सन्तो, न भवन्ति बहुश्रुताः ॥३५८॥ याचखेति नृपेणोक्तोऽब्रवीन्नमुचिमन्त्रिराट् । यावत्क्रतुं विधास्यामि, तावद्देवखिलामिलाम् ॥ ३५९ ॥ तथेति प्रतिपेदानः, सत्यसन्धो रसापतिः । न्यस्तवान् स्थापनाचार्य-मिव राज्ये महत्तमम् ॥ ३६० ॥
नवमो या भूकम्पकारणे विष्णुकुमारवृत्तान्तः
For Private and Personal Use Only