SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः सर्गः श्रीमुनिसुव्रतस्वामि चरितम् ॥१४१॥ नवमो भक श्रुत्वेति सुव्रतेनोक्तं, राजा पद्मोत्तरोऽवदत् । श्रुत्वा सुनन्दवृत्तान्तं, कम्पते मम मानसम् ॥३३॥ एकस्यापि हि मत्स्यस्य, भन्नायां हन्त पक्षतौ । अभूदुःखं सुनन्दस्य, जीवस्य परजन्मनि ॥ ३३२ ॥ अस्माभिनिर्दयखान्त-ररयो निहता हठात् । बाला वियोजिता मातु-रात्तं परधनश्च यत् ॥ ३३३ ॥ तदस्य सुव्रताचार्य, पापस्य परिमोक्षणम् । कथङ्कारं करिष्यामि, तन्मार्ग मे समादिश ॥ ३३४ ॥ अथोचे सुव्रतसूरि-मुनिसुव्रतदीक्षितः। निःशेषपाप्मनां हत्री, जिनदीक्षैव नाऽपरम् ॥ ३३५॥ अथोचे भूपतिः पद्मो-त्तरः सुविनयोत्तरः । संस्थाप्य नन्दनं राज्ये, दीक्षां लाताऽस्मि साम्प्रतम् ॥३३६॥ तावानेतरिह स्थेयं, हेयोपादेयवेदकः । अथोचे सुव्रताचार्यः, स्थितोऽहमिति निश्चितम् ।। ३३७ ।। तत्पादानमिवन्द्याऽसौ, प्राविक्षनगरं नृपः। आहूय सत्वरं विष्णु-कुमारमिदमूचिवान् ।। ३३८ ।। दुःखखानिरयं वत्स !, 'संसारः सारताहतः। तमहं मोक्तुमिच्छामि, भवति न्यस्य वभवम् ॥ ३३९ ॥ विष्णुरप्यवदत्तात !, दुःखखानौ भवान्कथम् ? | मां विनिक्षिप्य नित्याय, सौख्याय यतसे भृशम् ॥३४॥ अनु त्वां प्रवजिष्यामि, गमिष्यामि त्वदध्वना । इदं राज्यं मया त्यक्तं, नित्यतमिव दूरतः ॥ ३४१॥ ततोऽसौ पद्ममाहूय, सोपरोधमवोचत । उपादत्वाऽखिलं राज्यं, प्रव्रजामोऽधुना वयम् ॥ ३४२ ॥ अभ्यधाद्विनयात्पद्म, आर्य सत्यपि वः पदम् । कथङ्कारं मया ग्राह्य, राजनीतिपरो नयः ।। ३४३ ॥ विष्णो राज्यमलम्भूष्णो-युवराजा भवाम्यहम् । ततः पद्मोत्तरोऽवादी-निषेधं विष्णुनोदितम् ॥३४॥ पद्मोत्तरो महापद्मं, निजे राज्ये न्यवेशयत् । उत्तमानां कुलाचारो, यार्द्धके व्रतपालनम् ॥३४५।। भूकम्पकारणे विष्णुकुमारवृत्तान्तः ॥१४१॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy