SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीमुनि - सुत्रतखामि चरितम् ॥ १५३ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ततो विज्ञातवृत्तान्ता, भटी चेटी- परीवृता । समागात्प्रेयसी तस्य, हारिणी हारकारिणी ।। २२२ ॥ पतित्वा पादयोराज्ञः, तुदती रुदती भृशम् । ऊचे खामिननाथां मां, कुरुषे पृथिवीमिव ॥ २२३ ॥ तवाऽपि वार्द्धके श्रेयो, भूयाच्चारित्रपालनम् । समये क्रियमाणं हि शस्यते घनवृष्टिवत् ॥ २२४ ॥ वैरङ्गिको भवागारे, ततः प्रोचे सुकोशलः । तवाऽपि विद्यते गर्भ - स्ततः पुत्रो भविष्यति ॥ २२५ ॥ पितुः समक्षं स मयाऽऽ-भिषिक्तः सुकुलोद्भवे ! । इत्युक्त्वा मुकुटादींश्च, प्रियायाः सममार्पयत् ॥ २२६ ॥ प्रवव्राज स्वयं राजा, सन्त एकाग्रहा शुभे । रत्नमुक्तावलीवर्ग - भद्रादिकं महातपः ॥ २२७ ॥ पाक्षिकं मासिकं पञ्च मासिकं विविधं तपः । कुर्वाणौ सहमानौ च द्वाविंशतिपरीषहान् ॥ २२८ ॥ संयमेन पवित्राङ्गौ, तपःक्षामवपुर्धरौ । विहारञ्चक्रतुर्भूमि-चक्रे चक्रत्ववर्जितौ ।। २२९ ॥ सहदेवी तु विज्ञाय, सुतं संयममालिनम् । आर्त्त - रौद्र - ध्यानपरा, मृत्वा व्याघ्री गिरावभूत् ॥ २३० ॥ अन्यदाऽजनि वर्ष तु, गर्जितं च घनाघनैः । नर्तितं केकिभिः कामं, मुदितं कर्षकजैः ॥ २३१ ॥ बद्धेन्दीवरपूञ्जेव, प्रोद्धिभनवकन्दला । रक्ताम्बरं वसानेव, भूरभूद्रक्तजन्तुभिः ॥ २३२ ॥ तत एतौ महाटव्यां, शैलमौलौ समाहितौ । चतुर्मासीञ्चक्रतुश्च स्थण्डिले जन्तुवर्जिते ॥ २३३ ॥ पर्यङ्क- वीर-वज्रान- गोदोहकासनानि च । कुर्वाणौ कर्मसङ्घातं हतवन्तौ तपोधनौ ॥ २३४ ॥ पूर्णीकृत्य चतुर्मासीं विहृतौ पारणादिने । इतो दृष्टौं च तौ व्याघ्या, सधीच्या नरकस्थितेः ॥ २३५ ॥ व्यस्तारयन्मुखं व्याघ्री, संसारमिव दूरतः । निजनादवितानेन भाषमाणेत्र तौ मुनी ॥ २३६ ॥ For Private and Personal Use Only अष्टमः सर्गः नवमो भवः सुकोशल कथानकम् ॥ १५३ ॥
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy