SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ततः सुकोशलः साधु-निर्भीकः शमवल्पितः । चक्रे चतुर्विधाहार -प्रत्याख्यानं समाहितः॥ २३७ ॥ यदि मे स्यात्तनोरस्य, प्रमादः प्राणसंहृतेः । मया त्यक्तस्तदा देह, उच्छ्वासेनान्तिमेन च ॥ २३८ ॥ मया विरोधिता पूर्व, प्रतिकरोति तन्मम । तस्मात्कुष्यामहे स्वस्मै, विदित्वा जिनशासनम् ॥ २३९ ॥ ध्यात्वेति तच्चमापूर्य, चतुःशरणमाश्रितः। एतस्याः सम्मुखं कायो-त्सर्गचक्रे महामुनिः ॥ २४० ॥ दंष्ट्राकराललपना, पुच्छाग्रेण महीतटम् । ताडयन्ती नखात्रैश्च, त्रोटयन्ती मुनेस्तनुम् ॥ २४१ ।। उत्पत्य मस्तकेऽमुष्य, बजदण्ड इवापतत् । मुनिश्च पातयामास, धात्र्यां तृणनरोपमम् ।। २४२ ॥ बभञ्जाऽस्थीनि दन्तायै-भृष्टपर्पटवच्च सा । जघास कोमलं मांस, पपी व्याघी रसासवम् ।। २४३ ॥ सुकोशलो महासत्वः सत्त्वौषक्षामणापरः । अन्तकृत्केवलीभूय जगाम परमं पदम् ।। २४४ ।। यावत्तस्याऽऽनने दन्तान , कुन्देन्दुकुमुदत्विषः । करौ च कमलाकारी, नानालक्षणलक्षितौ ।। २४५॥ श्रीवत्सलाञ्छनं वक्षो, मुखं प्रबललोचनम् । जानुदनं भुजायुग्म-मूरू च कदलीकलौ ॥ २४६ ॥ पश्यति स्नेहसम्पूर्ण-दृशा भुक्ताऽशना भृशम् । तावदस्याः समुत्पेदे, जातिस्मरणमञ्जसा ॥ २४७॥ आः पातकवती पुत्र-मांसमधि दुराशया । अथवा बद्धनरका-युष्काणां भवतीदृशम् ॥ २४८॥ यन्मया नगरात्कीर्ति-धरो निर्वासितः पुरा । तत्समं सद्गतेरात्मा, स्वयं कलुषचेतसा ।। २४९ ॥ संसारवासरक्तानां, जन्तूनां दुःखसम्भवः । ममैव जायते नूनं, व्याघ्रीत्वेन विडम्बितः ।। २५० ।। अपासरन्मुनेदेहात, पातकादिव सन्मतिः । रुरोद करुणं व्याघ्री, वीक्ष्यते स्म दयापरम् ॥ २५१॥ नवमो भवा सुकोशल कथानकम् For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy