________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथोचुस्ते महीपाल - मभयो नः प्रदीयताम् । अस्मन्मतितरी युष्म-चिन्ताम्भोधौ तरत्वलम् ॥ ६० ॥ आमेत्युक्ते नरेन्द्रेणाऽभ्यधुः सभ्या महाधियः । देवाऽस्ति भवतामेका, पुत्री पुत्र इव प्रिया ॥ ६१ ॥ तो न वदते कर्तुं दूरे वैवाहिकीं क्रियाम् । एतत्तुल्यो वरः कोऽपि श्रुतो दृष्टो न हि क्वचित् ॥ ६२ ॥ तदाऽऽत्ममत्रिपुत्राय, पवित्राय गुणोत्करैः । भवता दीयतां पुत्री, सुखेन स्थीयतां चिरम् ॥ ६३ ॥ आमेति प्रतिपद्योच्चै - भूपतिः सदसि स्थितः । समक्षं सर्वलोकाना ममात्यमिदमब्रवीत् ॥ ६४ ॥ त्वत्पुत्राय मया पुत्री, दत्ता त्रैलोक्यसुन्दरी । उत्सुक्यो भव सद्बुद्धे !, विवाहक्षणकर्मणि ॥ ६५ ॥ विज्ञाय दूषितं रोग-निर्मोकेन स्वनन्दनम् । कापट्योत्तरमकरोदिदं सचिवपुङ्गवः ।। ६६ ।। व भवान् जगतीनाथ ! ? क्व चाहं तव कर्मकृत् १ । क्व पुत्री भवतो रम्भा ऽनुकाराऽनुपमश्रिया १ ॥ ६७ ॥ क्व च मे नन्दनः सर्वै - यूनः स्थैर्यादिभिर्गुणैः । स्वर्ण पित्तलयोर्योगो, न कदापि हृदो मुदे ॥ ६८ ॥ अपरं तव पर्णेषु, चूर्ण दातुमपि क्षमः । नाऽस्म्यहं जगतीनाथ ! का वार्तोद्वाहमङ्गले १ ॥ ६९ ॥ नरेशस्तं करे धृत्वा स्मितपूर्वमवोचत । कृतज्ञ ! सचिवावश्यमत्रार्थे मा वदः परम् ॥ ७० ॥ आमेति सचिवः प्रोच्य, गत्वा निजनिकेतनम् । ऊरीकृत्य तपो गोत्र - देवीमाराधयत्तराम् ॥ ७१ ॥ स तथा विदधे भोगं, कर्पूराऽगुरुचन्दनैः । स तथा चक्रिवान् भूरि, तपः प्रकृतिदुस्तपम् ॥ ७२ ॥ स तथा वासनां शुद्धां, भूयो भूयो व्यवर्द्धत । गोत्रदेवी यथा स्माऽऽह, सन्तुष्टाऽस्मीति तत्पुरः ॥७३॥ युग्मम्।। मग्यूचे देवि ! तुष्टा चेत्, कुरूल्लाघं ममात्मजम् । साऽप्यूचे सूनुना जन्म - भोग्य एव महाऽऽमयः ॥ ७४ ॥
For Private and Personal Use Only
नवमो भवः
जिनदेशनायां दानधर्मे
मङ्गलकलशकथानकम्