________________
Shri Mahavir Jain Aradhana Kendra
श्रीमुनिसुव्रतस्वामिचरितम्
।। ७५ ।।
XXXXXXX
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रातः श्रेष्ठी स्वयं याति जिनानामर्चनाकृते । पुष्पादिकं समानेतुं मलये तरुमालिनि ॥ ४५ ॥ पित्रा निषिद्ध्यमानोऽपि, परेद्युः श्रेष्ठिनन्दनः । पुष्पवाट्यां जगामासौ, बाल्ये चापल्यमद्भुतम् ॥ ४६ ॥ तं बालं धनदत्तस्य, ज्ञात्वा मलयकस्ततः । अप्रीणात् फलसन्दोहैः, पूज्या हि धनिनन्दनाः ॥ ४७ ॥ गृहमेधी ततो गेह - मागत्य जगतां पतेः । अर्चा रचितवानेष, सोऽपि पुष्पाद्यमार्पयत् ॥ ४८ ॥ एतन्नित्यं वितन्वानो - न्येद्युस्तातं व्यजिज्ञपत् । अहमेव समानेष्ये, पुष्पादि मलयान्ननु ॥ ४९ ॥ धनदत्तोऽपि तं मेने, विनयं तनुजन्मनः । विनीतानां हि विज्ञप्तं को नाम नहि मन्यते १ ॥ ५० ॥ अन्येद्युर्धनदत्तोऽथ, मालिकं प्रत्यभाषत । अस्य बालस्य सस्नेहं, सारा कार्या दिवानिशम् ॥ ५१ ॥ मया प्रहरके मुक्त स्त्वदीये त्वेष बालकः । अर्पणीयं मनोहारि, पुष्पादिकमतः परम् ॥ ५२ ॥ इत्युक्तं श्रेष्ठिनः श्रेष्ठं, मालिकस्तत्तथाऽकरोत् । सदाऽऽदिष्टप्रसादा हि, भवन्ति किल सेवकाः ॥ ५३ ॥ किञ्चित् किञ्चित् कलाभ्यासं, कलशस्य वितन्वतः । आनन्दोद्रेकसम्पूर्णा, भूयांसो वासरा ययुः ॥ ५४ ॥ इतश्वम्मापुरी रम्या, कृताऽऽकम्पाऽलकाश्रियः । द्विधापि नामधामभ्यां तत्र राहू गुणसुन्दरः ॥ ५५ ॥ ॐ गुणावली प्रिया तस्य, तयोस्त्रैलोक्यसुन्दरी । पुत्री कल्पलताखम- सूचिताऽजनि सन्मनाः ॥ ५६ ॥ कुमारीं यौवनोद्यान - करिणीमवलोक्य ताम् । अन्वेष्टुं वरपुन्नागान्, मनश्चक्रे क्षमापतिः ॥ ५७ ॥ सामन्तो मन्त्रिपुत्रो वा, चक्रवर्तिसुतोऽथवा । खेचरः क्षितिचारी च, वा कोऽमुष्याः भविष्यति १ ॥ ५८ ॥ ध्यात्वेति भूपतिः स्माऽऽह, हंहो सभ्या ! महाधियः । पुत्रीयोग्यो वरः कोऽपि श्रुतो दृष्टोऽथवोच्यताम् ॥५९॥
For Private and Personal Use Only
चतुर्थः सर्गः
नवमो भवः
जिनदेशनायां दानधर्मे
मङ्गलकलशकथानकम्
॥ ७५ ॥