________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीया
सर्गः
श्रीमुनिसुव्रतस्वामिचरितम् ॥४०॥
ससमो भवः
(यचे-) गुणैः श्लाध्यः सरागोऽपि, निर्वाहे यदि रागमुक् । श्वेताऽश्चलं हि कौसुम्भो- त्तरीयवसनं श्रिये ॥५६८॥ अथ पप्रच्छ निर्ग्रन्थं, मुने ! प्राणिति मे सुतः । अथवा मृत्युमापनो, गृहीतो वाऽथ केनचित् ॥५६९॥
श्रुत्वेति मुनिरप्यूचे, मनःपर्याय वित्तया । मिथिलायां महापुर्या, पद्मोत्तरमहीपतिः ॥५७०॥ अन्यथाशिक्षाऽऽवेशेन, वाजी वेगजितानिलः । अपजहे महीपालं, वैपरीत्यान्न किं भवेत् ? ॥५७१॥ सम्प्राप्तस्तदनं भ्राम्यन्, यत्रासीत्तव नन्दनः। रुदन्तं बालमश्रौषीत् , जाते सूर्योदये सति ॥५७२।। सर्वलक्षणसम्पूर्ण, प्रभामण्डलमण्डितम् । तवाऽपत्यं विलोक्यैष, प्रमोदाधिक्यमासदत् ॥ ५७३ ।। धन्योऽहं कृतपुण्योऽहं, निरपत्यस्य यन्मम । कुलदेवतया दत्तो, बभूव वरनन्दनः ॥ ५७४ ॥ वैपरीत्यगतिर्वाजी, किं न शस्यो ममाऽभवत् ? । जठरं दाहयन्वैद्यो, गुलिभिः पूज्यते न किम् ? ॥५७५।। इति ध्यानपरस्थाऽस्य, तत्पदेनाऽखिलं बलम् । समागात्तत्र त्वत्स्नु-पुण्यदर्शितवम॑ना ।। ५७६ ॥ गृहीत्वा बालकं राजा, निधानमिव जङ्गमम् । सकलः स्वपुरं प्राप तल्लाभमुदिताशयः ॥ ५७७ ॥ तेनापि पुष्पमालायाः, पट्टदेव्याः प्रमोदतः । प्रसाद इव त्वत्स्नु-ररिपतस्तपेको दृशाम् ।। ५७८ ॥ स पुर्यां कारयाञ्चक्रे, पुत्रोत्पत्तिमहोत्सवम् । नमिरित्यभिधां तस्य, द्वादशेऽह्नि स्वयं ददौ ॥५७९॥ पुनर्विज्ञपयामास, सतीचूडामणिस्ततः । भगवंस्तस्य मत्सूनोः, कृतं मणिरथेन किम् ? ॥ ५८० ।। 1 गुटिकाभिः।
युगवाहुनिदर्शनम्
॥४०॥
For Private and Personal Use Only