________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमो भवः
तच्छ्रुत्वा चिन्तितं चित्ते, सत्या मदनरेखया । अवश्यं स मुनिस्त्वेनं, बोधयिष्यति सर्वथा ॥५५४॥ महाभाग! द्रुतं गच्छ, द्वीपं नन्दीश्वरं शुभम् । यदादेक्ष्यति निर्ग्रन्थ -स्तत्कर्तास्मि नभश्चर ! ॥५५५॥
एना मदनरेखोक्तां, श्रुत्वा सूक्ति नभश्चरः। विमानं त्वरयामास, मनसातुल्यरहया ॥ ५५६ ।। अञ्जनाद्रिसमाकीर्ण, स्फुरद्दधिमुखान्वितम् । महावापीपरिक्षिप्तं, क्रीडागारं सुधाभुजाम् ।। ५५७ ॥ चतुर्भिः शाश्वतैर्देवैः ऋषभायैरधिष्ठितम् । नन्दीश्वरमसौ प्राप्तो द्वीपमुत्तममष्टमम् ॥ ५५८॥ [युग्मम् ] नमस्कृत्य जिनान् भक्त्या, मणिचूडाख्यखेचरम् । प्रणम्य प्रणिपातेन, समासीना बभौ पुरः ॥५५९॥ तूर्यज्ञानबलज्ञात - तदाशयजिघांसया । खादृत्य विषयनिन्दां, मुनिर्वक्तुं प्रचक्रमे ॥ ५६० ॥
मूलं निरयकन्दस्य, शूलं निःशेषसम्पदाम् । अग्रासनं विमोहस्य, परस्त्रीवासनां त्यज ॥ ५६१ ॥ प्रप्रां शिवपुरे मार्ग, श्रुत्वैनां धर्मदेशनाम् । निरस्तो तेन निःशेषो, विकारः किल मान्मथः ॥५६२॥ आत्मानं निन्दयामास, तत्याज विषयाऽग्रहम् । स्मृतवांस्तत्वमार्हन्त्य - मुक्तवानिति भावतः ॥५६३।। धन्यास्त एव निर्ग्रन्था, ये जित्वा कामवैवसम् । प्रपन्ना मुक्तिपदवीं, सर्वथा विजितेन्द्रियाः ॥५६४॥ अथोत्थाय पदद्वन्द्वं, तस्याः सत्याः प्रणम्य च । नभश्वर उवाचोचैः, संवेगरसरङ्गिन्तः॥ ५६५ ॥ दुर्वारमारवैक्लव्याद्यत् सुन्दरि! मया दृशा । मातेव सोदरीवापि, न दृष्टा त्वं क्षमख तत् ॥५६६॥ तयाऽथाऽभिदधे धीरं, भ्रातर्जातो विरागवान् । स हि श्लाघ्यो न किं यः स्या-निर्वाहेपि विरागवान् ॥५६७॥ १ कामस्य क्रूरताम् ।
XXXXXXXXXXXX
युगबाहुनिदर्शनम्
For Private and Personal Use Only